SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१३४] / गाथा ||१००...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] वृत्तिः उपक्रमे प्रमाणद्वार रीया गाथा: ||-|| अनुयोमानं निरूपितं । साम्प्रतमसुरादिपदे तन्मानं निरूपयितुमाह-'असुरकुमाराणं भंते! के महालियेयादि मलधा- सर्व पाठसिद्धं, नवरम्-उत्तरवैक्रियावगाहनाऽनापि जघन्या अङ्गुलस्य सख्येयभाग एव, उत्कृष्टा तु दश- खपि निकायेषु योजनशतसहस्रमाना, अन्ये त्वाहुः-नागकुमारादिनवनिकायेपूस्कृष्टाऽसी योजनसहस्रमान-1 वेति । अथ पृथिव्यादिपदेऽवगाहनामानमाह॥१६५॥ पुढविकाइआणं भंते! के महालिआ सरीरोगाहणा पं०?, गो०! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणवि अं०, एवं सुहमाणं ओहिआणं अपज्जत्तगाणं पज्जत्तगाणं च भाणिअव्वं, एवं जाव बादरवाउकाइयाणं पजत्तगाणं भाणिअव्वं, वणस्सइकाइआणं भंते! के महा०पं०?, गो० जहन्नेणं अंगुलस्स असं० उक्कोसेणं सातिरेगं जोयणसहस्सं, सुहुमवणस्सइकाइयाणं ओहिआणं अपजत्तगाणं पज्जत्तगाणं तिण्डंपि जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणवि अंगुलस्स अ०, बादरवणस्सइकाइयाणं जहन्नेणं अंगुलस्स अ० उकोसेणं सातिरेग जोयणसहस्सं, अपजत्तगाणं ज. अंगुलस्स असं० उक्कोसेणवि अंगुलस्स अ०, पजत्तगाणं जहन्नेणं अंगुलस्स अ० उको CACASSAGAR दीप अनुक्रम [२५७-२७०] ESSAMACHAR ॥१६५॥ ~333~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy