________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम
[२५७
-२७०]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [१३४] / गाथा ||१००...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ १६४ ॥
णूसयाई, तमाए भवधारणिज्जा० अंगुलस्स असं० उक्कोसेणं अड्डाइजाइं धणूसयाई, उत्तरवे० अंगुलस्स सं० उक्कोसेणं पंच धणूसयाई, तमतमाए पुढवीए नेरइयाणं भंते! के महालिआ सरीरोगाहणा पं० १, गो० ! दुविहा पण्णत्ता, तंजहा-भवधारणिजा य उत्तरवे०, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असं० उक्कोसेणं पंच
साई, तत्थ णं जा सा उत्तरवेउव्विआ सा जहन्त्रेणं अंगुलस्स सं० उक्कोसेणं धणुसहस्साईं। असुरकुमाराणं भंते! के महालिआ सरीरोगाहणा पं० ?, गो० ! दुविहा पं० तं०-भवधारणिजा उत्तरवेडव्विआ य, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अं० अ० उक्कोसेणं सत्त रयणीओ, उत्तरखेडव्विआ सा जहन्नेणं अंगुलस्स सं० उक्कोसेणं जोयणसयसहस्सं, एवं असुरकुमारगमेणं जाव थणियकुमाराणं भाणिअव्वं । अवगाहन्ते - अवतिष्ठन्ते जीवा अस्यामित्यवगाहना-नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेव वा, ययनेनोत्सेधाङ्गुलेन नारकादीनां शरीरावगाहना मीयते तर्हि भदन्त ! नारकाणां तावत् 'के महालिया कि| यन्महती किं महत्त्वोपेता कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्व तीर्थकरैः
For P&Pernaise Cly
~ 331~
वृत्तिः उपकमे प्रमाणद्वारे
॥ १६४ ॥
my w