SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१३०] / गाथा ||७८-७९|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३० माधिव गाथा: अनुयो०६ रसो करुणो ॥ १६ ॥ करुणो रसो जहा-पज्झायकिलामिअयं बाहागयपप्पुअच्छिअं मलधा बहुसो । तस्स विओगे पुत्तिय ! दुब्बलयं ते मुहं जायं ॥ १७ ॥ रीया प्रियविप्रयोगवन्धवधव्याधिविनिपातसम्भ्रमेश्यः समुत्पन्नः करुणो रस इति योगा, तत्र विनिपातः-सुता-1 दिमरणं सम्भ्रमः-परचक्रादिभयं, शेष प्रतीतं, किंलक्षण इत्याह-शोचितविलपितप्रम्लानरुदितानि लिङ्गानिका लक्षणानि यस्य स तथा, तत्र शोचितं-मानसो बिकार:, शेषं विदितमिति ॥ १६॥ 'पज्झायें'त्यागुदाहरण-| गाधा, अत्र प्रियविप्रयोगभ्रमितां वाला प्रति वृद्धा काचिदाह-तस्य कस्यचित् प्रियतमस्य वियोगे हे पुत्रिके दुर्बलकं ते मुखं जातं, कथंभूतं?-पज्झायकिलामितय'ति प्रध्यात-मियजनविषयमतिचिन्तितं तेन क्लान्तं 31'बाहागपपप्पुअच्छिय'ति वाष्पस्यागतम्-आगमनं तेनोपप्लुते-व्याप्ते अक्षिणी यत्र तत्तथा, बहुश:--अभी-1 क्ष्णमिति ॥ १७ ॥ अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरति-- निदोसमणसमाहाणसंभवो जो पसंतभावेणं । अविकारलक्खणो सो रसो पसंतोत्ति णायव्वो ॥ १८॥ पसंतो रसो जहा-सम्भावनिविगारं उवसंतपसंतसोमदिट्टीअं । ही जह मुणिणो सोहइ मुहकमलं पीवरसिरीअं॥ १९॥ एए नव कव्वरसा बत्तीसा SALAASCASEASE ||१-२०|| दीप अनुक्रम [२१३-२३४] -1565 ॥१३९॥ 2-59-4 ~ 281~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy