________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१२३] / गाथा ||१७...|| .. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
वृत्तिः उपक्रमाधि०
सूत्रांक
॥१०८॥
[१२३
दीप अनुक्रम [१५०]
अनुयो. वेजए उवरिममज्झिमगेवेजए उवरिमउवरिमगेवेजए अ, एतेसिपि सवेसिं अविमलधा
सेसिअविसेसिअपजत्तगापजत्तगभेदा भाणिअव्वा । अविसेसिए अणुत्तरोववाइए रीया
विसेसिए विजयए वेजयंतए जयंतए अपराजिअए सब्वटसिद्धए अ, एतेसिंपि सव्वेसिं अविसेसिअविसेसिअपजत्तगापज्जत्तगभेदा भाणिअव्वा । अविसेसिए अजीवदव्वे विसेसिए धम्मस्थिकाए अधम्मत्थिकाए आगासस्थिकाए पोग्गलस्थिकाए अद्धासमए अ, अविसेसिए पोग्गलस्थिकाए विसेसिए परमाणुपोग्गले दुपएसिए
तिपएसिए जाव अणंतपएसिए अ, से तं दुनामे (सू० १२३) & यत एवेदं दिनामात एव विविध-द्विप्रकार, तद्यथा-एकं च तदक्षरं च तेन निवृत्तमेकाक्षरिकम् , अनेकानि
च तान्यक्षराणि च तैनिवृत्तमनेकाक्षरिक, चकारी समुच्चयायौँ, तत्रैकाक्षरिके ही:-लज्जा देवताविशेषो वा,
श्री:-देवताविशेषः, धी:-बुद्धिः, स्त्री-योषिदिति, अनेकाक्षरिके-कन्येत्यादि, उपलक्षणं चेदं बलाकापताकादीनां लव्याद्यक्षरनिष्पन्ननानामिति, तदेवं यदस्ति वस्तु तत् सर्वमेकाक्षरेण वा नाम्नाऽभिधीयतेऽनेकाक्षरेण वा, अतोकाऽनेन नामयेन विवक्षितस्य सर्वस्यापि वस्तुजातस्याभिधानाद् द्विनामोच्यते, विरूपं सत् सर्वस्य नाम
~219~