________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१२१] / गाथा ||१६|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१२१]
दीप अनुक्रम [१४६]
इति नाम, वस्त्वभिधानमित्यर्थः, उक्तं च-"जं वत्थुणोऽभिहाणं पज्जयभेयाणुसारियं नाम । पहभेअंजं नमई पहभेअंजाइ जं भणिों ॥१॥” इदं च दशप्रकारं कथमित्याह-एगनामें' इत्यादि, इह येन केनचिन्नाम्ना एकेनापि सता सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तदेकनामोच्यते, यकाभ्यां तु नामभ्यां दाभ्यामपि सर्व विवक्षितवस्तुजातमभिधानबारेण संगृह्यते तद् विनाम, पैस्तु त्रिभिर्नामभिः सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम, यैस्तु चतुर्भिर्नामभिः सर्व विवक्षितं वस्त्वभिधीयते तचतुर्नाम, एवसमनया दिशा ज्ञेयं, यावद् यैर्दशभिर्नामभिः सर्व विवक्षितं वस्तु प्रतिपाद्यते तद् दशनामेति ।। १२१ ॥ तत्र 'यथोद्देशं निर्देश' इत्येकनामोदाहरन्नाह
से किं तं एगणामे ?, २-णामाणि जाणि काणिवि दव्याण गुणाण पजवाणं च ।
तेसिं आगमनिहसे नामंति परूविआ सपणा ॥१॥ से तं एगणामे (सू० १२२) 'नामाणि गाहा' व्याख्या-'द्रव्याणां' जीवाजीवभेदानां 'गुणानां ज्ञानादीनां रूपादीनां च तथा पर्यायाणां' नारकत्वादीनामेकगुणकृष्णत्वादीनां च नामानि-अभिधानानि यानि कानिचिल्लोके रूढानि, तद्यथा-जीवो जन्तुरात्मा प्राणीत्यादि, आकाशं नमस्तारापथो व्योमाम्यरमित्यादि, तथा ज्ञानं बुद्भिर्योध इत्यादि, तथा रूपं रसो गन्ध इत्यादि, तथा नारकस्तिर्य मनुष्य इत्यादि, एकगुणकृष्णो द्विगुणकृष्ण इत्यादि, तेषां सर्वेषामप्य
१ वस्नोऽभिधानं पर्यायभेदानुसारिक नाम । प्रतिभेदं यत्रमति प्रतिभेदं याति याणितम् ॥१॥
JECT
~ 212~