SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [११५] / गाथा ||१५...|| .. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [११५] अनुयोग मलधारीया | माधि ॥१० ॥ नेम केषाश्चिद् रबमभानारकाणां भवनपतिव्यन्तरसुराणां सुषमदुष्षमारकसम्भविनां नरतिरश्चां च यथास-1 म्भवमायूंषि मीयन्ते, एतस्माच परतोऽपि सङ्ख्येयः कालोऽस्ति, किंत्वनतिशयिनामसंव्यवहार्यत्वात् सर्षपायुपमयाऽबैच वक्ष्यमाणत्वाच नेहोक्ता, किं तर्हि !, उपमामात्रप्रतिपाद्यानि पल्योपमादीन्येव, तत्र पल्योपम-18 सागरोपमे-अत्रैव वक्ष्यमाणस्वरूपे, शसागरोपमकोटाकोटिमाना त्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सर्पिण्यवसर्पिण्या पुद्गलपरावर्तः, अनन्तास्ते अतीताद्धा, तावन्मानैवानागताद्धा, अतीतानागतवर्तमानकालस्वरूपा सर्वाद्धेत्येषा पूर्वानुपूर्वी, शेषभावना तु पूर्वोक्तानुसारतः सुकरैव, यावत् कालानुपूर्वी समासा ॥ ११४ ॥ साम्प्रतं प्रागुद्दिष्टामेवोत्कीर्तनानुपूर्वी बिभणिषुराह से किं तं उक्त्तिणाणुपुव्वी?, २तिविहा पण्णत्ता, तंजहा-पुवाणुपुव्वी पच्छाणुपुब्बी अणाणुपुब्वी । से किं तं पुव्वाणुपुब्बी ?, २ उसमे अजिए संभवे अभिणंदणे सुमती पउमप्पहे सुपासे चंदप्पहे सुविही सीतले सेजसे वासुपुज्जे विमले अणंते धम्मे संती कुंथू अरे मल्ली मुणिसुव्वए णमी अरिहणेमी पासे वद्धमाणे, से तं पुव्वाणुपुव्बी । से किं तं पच्छाणुपुव्वी?, २ वद्धमाणे जाव उसभे, से तं पच्छाणुपुब्बी । से किं तं अणाणुपुवी?, २ एआए चेव एगाइआए एगुत्तरिआए चउवीसगच्छग दीप अनुक्रम [१३८] 555 * अत्र सूत्रान्ते ||११५|| मुद्रितं तथा वृत्त्यन्ते ||११४| मुद्रितं, अनन्तर सूत्रान्ते ||११६|| मुद्रितं, तत् कारणात् मया ||११५|| क्रम स्विकृतम् ~203~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy