SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............ मूलं [१०५-११२] / गाथा ||१५|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०५ अनुयो मलधारीया -११२] ॥९६॥ गाथा णेगमववहाराणं अणाणुपुठवीदव्वाई कालओ केवञ्चिरं होइ ?, एग दव्वं पडुच्च अजहन्नमणुकोसेणं एवं समयं नाणादव्वाइं पडुश्च सव्वद्धा, अवत्तव्वगदव्वाणं माधि० पुच्छा, पगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं एवं समयं नाणादव्वाई पडुच्च स व्वद्धा। 'एगं दव्यं पडच जहणणेणं तिण्णि समय सि, जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूवीत्वेनोक्तत्वादिति भावः । 'उकोसेणं असंखेज कालं ति असन्ख्येयकालात् परत एकेन परिणामेन द्रव्यावस्थानस्यैवाभावा-11 |दिति हृदयम् । नानागव्याणि तु सर्वकालं भवन्ति, प्रतिप्रदेश लोकस्य सर्वदा तैरशून्यस्वादिति । अनानुपूर्व्यवक्तव्यकचिन्तायाम्-'अजहन्नमणुक्कोसेणं ति जघन्योत्कृष्टचिन्तामुत्सृज्येत्यर्थः, न हि एकसमयस्थितिकस्यैवानानुपूर्वीखे दिसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्यतोत्कृष्टचिन्ता सम्भवतीति भावः, नानाद्रव्याणि तूभयत्रापि सर्वकालं भवन्ति, प्रतिप्रदेशं तैरपि सर्वदा लोकस्याशून्यत्त्वादिति ॥ अन्तरद्वारे णेगमववहाराणं आणुपुत्वीदवाणमंतरं कालओ केवच्चिर होइ?, एग दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं दो समया नाणादव्वाइं पडुच्च नत्थि अंतरं । ॥९६॥ दीप अनुक्रम [१२६-१३५] ~195~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy