SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१०४] + गाथा ॥१-४॥ दीप अनुक्रम [१२० -१२५] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [ १०४] / गाथा ||१२-१५ || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ ९१ ॥ | वर्तन्ते तेषामेव दीपानामेतानि नामान्याख्यातानि ये त्वन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यं, सयं, लोके पदार्थानां शङ्खध्वज कलशखस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युपलक्षितास्तेषु दीपाः प्राप्यन्त इति स्वयमेव द्रष्टव्यं यत उक्तम्- "दीवसमुद्दा णं भंते! केवइया नामधिजेहिं पण्णत्ता १, गोयमा ! जावड्या लोए सुभा नामा सुभा रुवा सुभा गंधा सुभा रसा सुभा फासा एवइया णं दीवसमुद्दा नामविजेहिं पण्णत्सा" इति सङ्ख्या तु सर्वेषामसङ्ख्येयखरूपा 'उद्धारसागराणं अडाईजाण जन्तिया समया । दुगुणाद्गुणपवित्थर दीवोदहि रज्जु एवइया ॥ १ ॥ इति गाथाप्रतिपादिता द्रष्टव्या, तदेवमत्र क्रमोपन्यासे पूर्वानुपूर्वी व्यत्ययेन पञ्चानुपूर्वी, अनानुपूर्वी त्वमीषामसख्येयानां पदानां परस्पराभ्यासे येऽसङ्ख्येया भङ्गा भवन्ति भङ्गकद्वयोना तत्वरूपा द्रष्टव्येति ॥ उलोअत्ताणुपुथ्वी तिविहा पण्णत्ता, तंजहा- पुव्वाणुपुथ्वी पच्छाणुपुवी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी १, २ सोहम्मे ईसाणे सणकुमारे माहिंदे बंभलोए लंतर महासुक्के सहस्सारे आणए पाणए आरणे अच्चुए गेवेजविमाणे अणुत्तरविमाणे १] द्वीपसमुद्रा भदन्त । कियन्तो नामधेयः प्रज्ञताः १, गौतम यावन्ति लोके शुभानि नामानि मानि रूपाणि शुभा गन्याः शुभः रसाः शुभा स्पर्शा इवन्तो ॥ ९१ ॥ द्वीपसमुद्र नामधेयैः प्रशप्ताः २ उद्धारसागराणामतृतीयानां यावन्तः समयाः । द्विगुणद्विगुणप्रविस्तारा द्वीपोदथयो रज्वामिषन्तः ॥ १ ॥ For P&Palle Cinly *** सूत्रस्य क्रमांकने मुद्रणदोषत्वात् सू० १०३' स्थाने '१०४' इति क्रमः मुद्रितं. तत् कारणात् अत्र मया अपि '१०४' इति लिखितम् वृत्तिः उपक्र माधि० ~ 185~ jayg
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy