________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१०४] / गाथा ||१२-१५|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
वृत्तिः
[१०४]
अनुयो मलधारीया
उपक
माधिक
॥९०॥
स55
गाथा ||१-४||
हेतुत्वलक्षणाभ्यां प्राणिनः पान्तीति द्वीपा:-जन्त्वावासभूतक्षेत्र विशेषाः, सह मुद्या मर्यादया वर्तन्त | इति समुद्रा:-प्रचुरजलोपलक्षिताः क्षेत्रविशेषा एव, एते च तिर्यग्लोके प्रत्येकमसन्ख्यया भवन्ति, का तत्र समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादौ तावजम्बूवृक्षणोपलक्षितो दीपो जम्बूद्वीपः, ततस्तं परि- क्षिप्य स्थितो लवणरसास्वादनीरपूरितः समुद्रो लवणसमुद्रः, एकदेशेन समुदायस्य गम्यमान
वाद्, एवं पुरस्तादपि यथासम्भवं द्रष्टव्यं, 'धायइ कालो यत्ति, ततो लवणसमुद्र परिक्षिप्य कास्थितो धातकीवृक्षखण्डोपलक्षितो बीपो धातकीखण्डः, तत्परितोऽपि शुद्धोदकरसाखादः कालोदः समुद्रः,
तं च परिक्षिप्य स्थितः पुष्करैः-पद्मवरैरुपलक्षितो द्वीपः पुष्करवरदीपः, तत्परितोऽपि शुद्धोदकरसास्वाद एव
पुष्करोदः समुद्रः, अनयोश्च द्वयोरप्येकेनैव पदेनात्र संग्रहो द्रष्टव्यः 'पुक्खरैत्ति, एवमुत्तरत्रापि, ततो 'वरुपणो'सि वरुणवरो द्वीपस्ततो वारुणीरसाखादो वारुणोदः समुद्रः, 'खीर'त्ति क्षीरवरो द्वीपः क्षीररसास्वादः
क्षीरोदः समुद्रः, 'घय'त्ति घृतवरो दीपः धृतरसास्वादो घृतोदः समुद्र, 'खोय'त्ति इक्षुवरो बीपः इक्षुरसा| खाद् एवेक्षुरसः समुद्रः, इत ऊध्र्व सर्वेऽपि समुद्राः बीपसदृशनामानो मन्तव्या, अपरं च स्वयम्भूरमणवर्जाः सर्वेऽपीक्षुरसाखादाः, तत्र दीपनामान्यमूनि, तद्यथा नन्दी-समृद्धिस्तया ईश्वरो द्वीपो नन्दीश्वर, एवमरुणवरः अरुणावासः कुण्डलवरः शखबरः रुचकवर इत्येवं षड् दीपनामानि चूर्णी लिखितानि दृश्यन्ते, सूत्रे तु 'नन्दी अरुणवरे कुण्डले रुयगे' इत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्ते, अतः चूर्णिलिखि
दीप
अनुक्रम [१२०-१२५]]
॥९
॥
... सूत्रस्य क्रमांकने मुद्रणदोषत्वात् सू० १०३' स्थाने '१०४' इति क्रम: मुद्रितं. तत् कारणात् अत्र मया अपि '१०४' इति लिखितम्
~ 183~