SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........... मूलं [१०१] / गाथा ||१०|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०१] 58 गाथा ||१|| 354%950-6-555 येयम्, अन्यस्तु सद्धयेयास्तद्भागानवगाय वर्तते, अन्यस्त्वसङ्खयेयानित्यतस्तत्स्कन्धद्रव्यापेक्षया सङ्खयेयादिभागवर्तिवं भावनीयं, विशिष्टक्षेत्रावगाहो (ग्रन्धानम् २०००) पलक्षितानां स्कन्धद्रव्याणामेव क्षेत्रानुपूर्वीत्वेनोक्तत्वादिति भावः । 'देसूणे वा लोए होज'त्ति, देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति, अत्रा-2 |ऽऽह-नन्वचित्तमहास्कन्धस्य सर्वलोकव्यापकत्वं पूर्वमुक्तं, तस्य च समस्तलोकवर्त्य सङ्ख्येयप्रदेशलक्षणायां क्षेत्रानुपूर्ध्यामवगाढत्वात् परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वं न किश्चिद् विरुध्यते, अतस्तदपेक्षं क्षेत्रतोऽप्यानुपूर्वीद्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकव्यापिता प्रोच्यते ?, सत्य, किन्तु लोकोऽयमानुपूर्व्यनानु-18 पूर्व्यवक्तव्यकद्रव्यैः सर्वदेवाशून्य एवैष्टव्य इति समयस्थितिः, यदि चात्राऽऽनुपूर्व्याः सर्वलोकव्यापिता निर्दिश्येत तदाऽनानुपूर्व्यवक्तव्यकद्रव्याणां निरवकाशतयाऽभावः प्रतीयते(येत), ततोऽचित्तमहास्कन्धपूरितेऽपि लोके जघन्यतोऽप्येकः प्रदेशोऽनानुपूर्वीविषयत्वेन प्रदेशवयें चावक्तव्यकविषयत्वेन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तु प्राधान्यविवक्षणादिति भावः, ततोऽनेन प्रदेशत्रयलक्षणेन देशेन हीनोऽत्र लोकः प्रतिपादित इत्यदोषः, उक्तं च पूर्वमुनिभिः"महखंधापुण्णेविअवसव्वगणाणुपुब्बिदब्वाई। जद्देसोगाढाई तसेणं स लोगूणो ॥१॥” ननु यद्येवं तर्हि द्रव्यानुपूामपि सर्वलोकन्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं प्राप्नोति, अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशस्वेन १ महास्कन्धापूर्णेऽपि भक्तव्यकानानुपूर्वीइल्याणि । यद्देशावगादानि रद्देशेन स लोको नः ॥ १॥ दीप अनुक्रम [११४ -११६] ~164~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy