________________
आगम
(४५)
प्रत
सूत्रांक
[१०१]
+
गाथा
||||
दीप
अनुक्रम
[११४
-११६]
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः)
मूलं [१०१] / गाथा ||१०||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ ७९ ॥
जहा - संतपयपरूवणया जाव अप्पाबहुं चैव ॥ १ ॥ णेगमववहाराणं आणुपुथ्वीदव्वाई किं अस्थि णत्थि ?, णियमा अस्थि, एवं दुष्णिवि । णेगमववहाराणं आणुपुव्विदव्वाई किं संखिज्जाई असंखिज्जाई अणंताई ?, नो संखिजाई असंखिजाई नो अणंताई, एवं
॥
इह व्याख्या यथा द्रव्यानुपूर्व्या तथैव कर्तव्या, विशेषं तु वक्ष्यामः, तत्र 'तिपएसोगाडे आणुपुव्वित्ति, त्रिषु-नभः प्रदेशेष्ववगाढः स्थितः त्रिप्रदेशावगाढरूपणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी, ननु यदि द्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वं ?, सत्यं, किन्तु क्षेत्र प्रदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र क्षेत्रानुपूर्व्यधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात् सोऽपि क्षेत्रानुपूर्वीति न दोषः, प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वं तदधिकारादेव, किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः यद्येवं तर्हि मुख्यं क्षेत्रं परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते ?, उच्यते, 'संतपयपरूवणये'त्यादिवक्ष्यमाणवहुतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात्, क्षेत्रस्य तु नित्यत्वेन सदावस्थितमानत्वादचलत्वाच्च प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिष्यमतिव्युत्पत्त्यविषयत्वाद्,
For P&False Cly
~ 161~
वृत्तिः
उपक्र
माधि०
॥ ७९ ॥