SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............ मूलं [९८] / गाथा ||९...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [९८ मनदेशिकत्वादिति, अद्धासमयस्यैकत्वादेव तदसम्भव इत्यलमतिचर्चितेन । तदेवं समर्धिता औपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च समर्थिता प्रागुद्दिष्टा बिमकाराऽपि द्रव्यानुपूर्वी, ततः 'से तमित्यादि निगमनानि, इति द्रव्यानुपूर्वी समाप्ता ॥ ९८॥ उक्ता द्रव्यानुपूर्वी, अथ प्रागुद्दिष्टामेव क्षेत्रानुपूर्वी व्याचिख्यासुराह से किं तं खेत्ताणुपुव्वी ?, २ दुविहा पण्णत्ता, तंजहा-उवणिहिआ य अणोवणिहिआ य (सू०९९) तत्थ णं जा सा उवणिहिआ सा ठप्पा, तत्थ णं जा सा अ णोवणिहिआ सा दुविहा पण्णत्ता, तंजहा-णेगमववहाराणं संगहस्स य (सू० १००) इह क्षेत्रविषया आनुपूर्वी क्षेत्रानुपूर्वी, का पुनरियमित्यत्र निर्वचन-क्षेत्रानुपूर्वी दिविधा प्रज्ञप्ता, तद्यथाऔपनिधिकी-पूर्वोक्तशब्दार्था अनौपनिधिकी च, तत्र या सा औपनिधिकी सा स्थाप्या, अल्पवक्तव्यत्वादुपरि वक्ष्यत इत्यर्थः, तत्र याऽसावनीपनिधिकी सा नयवक्तव्यताश्रयणादू द्विविधा प्रज्ञप्ता, तद्यथा-नैगमव्यवहारयोः सङ्ग्रहस्य च, सम्मतेति शेषः ॥ १०॥ तत्र नैगमव्यवहारसम्मतां तावदर्शयितुमाह से किं तं गमववहाराणं अणोवणिहिआ खेत्ताणुपुवी ?, २ पंचविहा पपणत्ता, तं दीप अनुक्रम [१११] ~ 158~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy