SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१] दीप अनुक्रम [१०२] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [९२] / गाथा ||८...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ ७० ॥ ४४ एआए णं संगहस्स अट्ठपयपरूवणयाए किं पओअणं ?, एआए णं संगहस्स अट्ठपयपरूवणयाए संगहस्स भंगसमुत्तिणया कज्जइ ॥ से किं तं संगहस्त भंगसमुक्तितणया ?, २ अस्थि आणुपुव्वी १ अस्थि अणाणुपुब्वी २ अस्थि अवत्तव्वए ३, अहवा अस्थि आणुपुव्वी अ अणाणुपुव्वी अ ४ अहवा अत्थि आणुपुवी अ अवत्तव्वए अ ५ अहवा अस्थि अणाणुपुत्री अ अवतव्वए अ ६ अहवा अस्थि आणुपुव्वी अ अणाणुपुव्वी अ अवत्तव्यए अ ७, एवं सत्त भंगा, से तं संगहस्स भंगसमुक्कित्तणया ॥ एआए णं संगहस्स भंगसमुक्कित्तणयाए किं पओयणं ?, एयाएणं संगहस्त भंगसमुक्किसणयाए संगहस्स भंगोवदंसणया कीरइ (सू० ९२ ) अत्रापि व्याख्या कृतैव द्रष्टव्या यावत् 'अत्थि आणुपुब्वी'त्यादि, इहैकवचनान्तात्रय एव प्रत्येकभङ्गाः, सामान्यवादित्वेन व्यक्तिबहुत्वाभावतो बहुवचनाभावाद, आनुपूर्व्यादिपद्ययस्य च त्रयो द्विकसंयोगा भवन्ति, एकैकचिद्विकयोंगे एकवचनान्त एक एव भङ्गः, त्रिकयोगेऽपि एक एवैकवचनान्त इति, सर्वेऽपि सप्तभङ्गाः संपयन्ते, शेषास्त्थेकोनविंशतिर्बहुवचन सम्भवित्वान्न भवन्ति । अत्र स्थापना-आनुपूर्वी १ अनानु For P&Praise Cly ~ 143~ वृत्तिः उपक्र माधि० ॥ ७० ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy