SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [८९] दीप अनुक्रम [१०० ] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [८९] / गाथा ||८...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधारीया ॥ ६७ ॥ बहुया वा तुला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवाइं णेगमववहाराणं अवsarदव्वाई दट्टयाए अणाणुपुव्वीदव्वाई दव्वट्टयाए विसेसाहिआई आणुपुवीव्वा दव्वट्टयाए असंखेज्जगुणाई, पएसट्टयाए णेगमववहाराणं सव्वत्थोवाई arotoवाई अपसट्टयाए अवत्तव्वगदव्वाई पसट्टयाए विसेसाहिआई आणु दवाई पट्टयाए अनंतगुणाई, दव्वट्टपपसट्टयाए सव्वत्थोवाई णेगमववहाराणं अत्तव्वदव्वाई दव्वट्टयाए अणाणुपुव्वीदव्वाइं दव्वट्टयाए अपएसट्टयाए विसेसाहिआई अवत्तव्वगदव्वाइं परसट्टयाए विसेसाहिआई आणुपुव्वीदव्वाई दव्वट्टयाए असंखेजगुणाई ताई चैव पपसट्टयाए अनंतगुणाई, से तं अणुगमे, से तं नेगमववहाराणं अणोवणिहिआ दव्वाणुपुव्वी (सू० ८९ ) द्रव्यमेवार्थी द्रव्यार्थः तस्य भावो द्रव्यार्थता तथा द्रव्यत्वेन इत्यर्थः प्रकृष्टो - निरंशो देशः प्रदेशः स चासावर्थश्च प्रदेशार्थः तस्य भावः प्रदेशार्थता तथा, परमाणुत्वेनेति भावः, द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूपतयेति भावः, तद्यमर्थः एतेषां भदन्त आनुपूर्व्यादिद्रव्याणां मध्ये 'कयरे कयरेहिंतो 'त्ति कतराणि कान्याश्रित्य For P&False Cly ~ 137~ वृत्तिः उपक्र माधि० ।। ६७ ।।
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy