________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
................. मूलं [८१] / गाथा ||८...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो
प्रत सूत्रांक
वृत्तिः उपक्रमाधि.
मलधारीया
१८१]
॥६
॥
64- 6
तद्भिधेयानि द्रव्याणि, तानि च त्र्यणुकस्कन्धादीनि पूर्व दर्शितान्येव, एवमनानुपूर्व्यवक्तव्यकपक्षबयेऽपि NIवाच्यम् ॥ ८१ ।। कृता सत्पदप्ररूपणा, अथ द्रव्यप्रमाणमभिधित्सुराह
नेगमववहाराणं आणुपुब्बीदव्वाई किं संखिज्जाइं असंखिजाई अणंताई?, नो संखिजाई नो असंखिज्जाइं अणंताई, एवं अणाणुपुवीदव्वाई अवत्तव्वगदव्वाइं च अणं
ताई भाणिअव्वाइं (सू०८२) 'नेगमववहाराणं आणुपुब्बीदव्वाई किं संखेजाइ'मित्यादि, अयमत्र निर्वचनभावार्थ:-दहानुपूय॑नानुपूर्व्यवक्तव्यकद्रव्याणि प्रत्येकमनन्तान्येकैकसिमन्नप्याकाशप्रदेशे प्राप्यन्ते, किं पुनः सर्वलोके, अतः सङ्ख्येयासङ्ख्येयप्रकारद्रयनिषेधेन त्रिष्वपि स्थानेष्वानन्त्यमेव वाच्यमिति । न च वक्तव्यं कथमसब्जयेये लोके अनन्तानि द्रव्याणि तिष्ठन्ति ?, अचिन्त्यत्वात् पुद्गलपरिणामस्य, दृश्यते चैकगृहान्तवाकाशप्रदेशेष्वेकप्रदीपप्रभापरमाणुण्यासष्यप्यनेकापरप्रदीपप्रभापरमाणूनां तत्रैवावस्थानं, न चाक्षिदृष्टेऽप्यर्थेऽनुपपत्तिः, अतिम-10 सङ्गात् इत्यलं प्रपश्चन २॥ ८२॥ इदानी क्षेत्रद्वारमुरुयतेनेगमववहाराणं आणुपुव्वीदव्वाइं लोगस्स किं संखिज्जइभागे होजा असंखिज्जइभागे
१ १७वतिष्ठन्तै प्र.
दीप अनुक्रम [९२]]
55
॥६०॥
~123~