SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .................. मूलं [७६] / गाथा ||७...|| ................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [७६] -56-0-0-0-60-9 दीप अनुक्रम [८६] सर्वेऽपि षड्वंशतिरेव, एते चोत्तरं प्रयच्छता अनेनैव क्रमेण सूत्रेऽपि लिखिताः सन्तीति भावनीयाः । अथ || किमर्थं भङ्गकसमुत्कीर्तनं क्रियत इति चेद्, उच्यते, इहानुपूादिभित्रिभिः पदैरेकवचनान्तबहुवचनान्त: प्रत्येकचिन्तया संयोगचिन्तया च षड्विंशतिर्भङ्गाः संजायन्ते, तेषु च मध्ये येन केनचिगङ्गेन वक्ता द्रव्यं प्रवक्तुमिच्छति तेन प्रतिपादयितुं सर्वानपि प्रतिपादनप्रकाराननेकरूपत्वान्नैगमव्यवहारनयाविच्छत इति प्रद-४ र्शनार्थ भङ्गाकसमुत्कीर्तनमिति । 'से तमित्यादि निगमनम् ॥ ७६ ॥ उक्ता भइसमुत्कीर्तनता, अथ भङ्गोपदर्शनतां प्रतिपिपादयिषुराह एआए णं नेगमववहाराणं भंगसमुक्कित्तणयाए किं पओअणं?, एआए णं नेगमववहा राणं भंगसमुक्त्तिणयाए भंगोवदंसणया कीरइ सू० (७७) 'एतयां भङ्गसमुत्कीर्तनतया किं प्रयोजनमिति, अबोत्तरमाह-एआए ण'मित्यादि, 'एतया' भङ्गसमुकीर्तनतया भङ्गोपदर्शनता क्रियते, इदमुक्तं भवति-भङ्गसमुत्कीर्तनतायां भङ्गकसूत्रमुक्तं, भोपदर्शनतायां तस्यैव वाच्यं न्यणुकस्कन्धादिकं कथयिष्यते । तच सूत्रे समुत्कीर्तित एव कवयितुं शक्यते, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वाद्, अतो युक्तं भङ्गकसमुत्कीर्तनतायां भङ्गोपदर्शनताप्रयोजनम् । अत्राहननु भङ्गोपदर्शनतायां वाच्यस्य त्र्यणुकस्कन्धादेः कथनकाले आनुपूादिसूत्रं पुनरप्युत्कीर्तयिष्यत्ति, तत् १ उत्कर्षयिष्यति प्र. ~116~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy