SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [७०] दीप अनुक्रम [ ८० ] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [ ७०] / गाथा ||७... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः Ja Ekemon in 544364364 अहवा उकमे छविहे पण्णत्ते, तंजहा- आणुपुव्वी १ नामं २ पमाणं ३ वत्तव्वया ४ अत्थाहिगारे ५ समोआरे ६ ( सू०७०) अथवा अनन्तरं यः प्रशस्त भावोपक्रमः उक्तः स हि द्विविधो द्रष्टव्यो- गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, | शास्त्रलक्षणो भावः शास्त्र भावस्तस्योपक्रमः शास्त्रभावोपक्रमः, तत्रैकेन गुरुभावोपक्रमलक्षणेन प्रकारेणोक्तः, अथ द्वितीयेन शास्त्रभावोपक्रमलक्षणेन प्रकारान्तरेण तमभिधित्सुराह— 'अहवा उबक्कमे' इत्यादि, 'अथवे 'ति पक्षान्तरसूचकः, उपक्रमः प्रथमपातनापक्षे शास्त्रीयोपक्रमो द्वितीयपातनापक्षे तु शास्त्रभावोपक्रमः, 'षड्विधः' षद्मकारः प्रज्ञप्तः, तद्यथा-आनुपूर्वी १ नाम २ प्रमाणं ३ वक्तव्यता ४ अर्थाधिकारः ५ समवतारः ६ । तेषां तु शब्दव्युत्पत्त्यादिखरूपं यथावसरं पुरस्तादेव वक्ष्यामः ॥ ७० ॥ तत्राऽऽनुपूर्वी खरूपनिरूपणार्थमाह से किं तं आणुपुव्वी ?, २ दसविहा पण्णत्ता, तंजहा -नामाणुपुव्वी १ ठवणाणुपुव्वी २ दव्वाणुपुव्वी ३ खेत्ताणुपुव्वी ४ कालाणुपुव्वी ५ उक्कित्तणाणुपुव्वी ६ गणणाणुपुव्वी ७ संठाणाणुपुव्वी ८ सामाआरआणुपुव्वी ९ भावाणुपुव्वी १० (सू० ७२ ) अथ किं तदानुपूर्वीवस्त्विति प्रश्नार्थः । अत्र निर्वचनम् —'आणुपुन्वी दसविहेत्यादि, इह हि पूर्व प्रथ For P&False Cnly ***अत्र सूत्र क्रमांकने यत् (सू० ७२) मुद्रितं तत् मुद्रणदोष:, अत्र सूत्र क्रमांक ७१ एव वर्तते उपक्रमस्य आनुपूर्वी आदि षड् भेदाः विस्तरेण वर्णयते ~ 104~ watyw
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy