________________
आगम
(४३)
प्रत
सूत्रांक
||3&
-३८||
दीप
अनुक्रम
[८३२
-८३४]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा || ३६-३८||
अध्ययनं [२२],
प्रविशेदपि न तत्रेयमिति भावः भीता च मा कदाचिदसौ मम शीलभङ्गं विधास्यतीति, 'तस्मिन्' इति लयने दृष्ट्वा 'एकान्ते' विविक्ते 'तकम्' इति रथनेमिं किं कृतवत्यसावित्याह- 'वाहाहिं'ति बाहुभ्यां कृत्वा 'संगोपं' परस्परवाहुगुम्फनं स्तनोपरिमर्कटबन्धमितियावत्, 'वेपमाना' शीलभङ्गभयात्कम्पमाना 'निषीदति' उपविशति, तदा| श्लेषादिपरिहारार्थमिति भाव इति सूत्रचतुष्टयार्थः ॥ अत्रान्तरे
निर्युक्तिः [४३९...]
अह सोऽवि रायपुत्तो, समुद्रविजयंगओ । भीयं पवेविरं दहुँ, इमं वमुदाहरे || ३६ || रहनेमी अहं भद्दे !, सुरूवे ! चारुभासिणी!। ममं भयाहि सुअणु !, न ते पीला भविस्सई ॥ ३७ ॥ एहि ता भुंजिमो भोगे, माणुस्सं खु सुदृल्लहं । भुक्तभोगा पुणो पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८ ॥
अथ च 'सोऽपी'ति स पुनः 'राजपुत्रः' रथनेमिः भीतां प्रवेषितां च प्रक्रमाद्राजीमतीम् 'उदाहरे'त्ति उदाहरत्-उक्तवान् किं तदित्याह - रथनेमिरहमिति, अनेनात्मनि रूपवत्त्वाद्यभिमानतः खप्रकाशनं तखाभिलाषोत्पादनार्थं विश्वासविशसन हेत्वन्यशङ्कानिरासार्थं वा खनामख्यापनं, 'ममं'ति मां 'भजस्व' सेवख सुतनु ! न 'ते' तव 'पीडा' वाधा भविष्यति, सुखहेतुत्वाद्विषयसेवनस्येति भावः, यद्वा तां ससम्भ्रमां हट्दैवमाह-'म म भयाहि'त्ति मा मा भैषीः सुतनु ! यतो न 'ते' तब पीडा भविष्यति, कस्यचिदिह पीडाहेतोरभावात्, पीडया शङ्कया च भयं स्यादिलेवमुक्तम्, 'एहि' आगच्छ 'ता' इति तस्मात्तावद्वा मानुष्यं 'खुः' इति निश्चितं सुदुर्लभं तदेतदवाप्साविदमपि
For PP Use On
~986~
(ancibran
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः