SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२२], मूलं [-] / गाथा ||१-१६|| नियुक्ति : [४३९...] (४३) 15 प्रत 5 सूत्रांक ||१-१६|| % मांसमुपचीयते' इति प्रवादतो मांसमुपचितं स्यादिति मांसाथै भक्षयितव्यानविवेकिमिरिति शेषः, 'पासित्त'त्ति दृष्ट्वा, कोऽर्थः -उक्तविशेषणविशिष्टान् हदि निधाय 'सः' इति भगवानरिष्टनेमिमहती प्रज्ञा-प्रक्रमान्मतिश्रुतावधिज्ञान यात्मिका यस्थासौ महाप्रज्ञः 'सारथि प्रवर्तयितारं प्रक्रमाद्गन्धहस्तिनो हस्तिपकमितियावत्, यद्वाऽत एव तदा रथारोहणमनुमीयत इति रथप्रवर्त्तयितारम् । 'कस्सट्टत्ति कस्य 'अर्थात् निमित्तादिमे प्राणाः, एते सर्वे 'इमे ६ इत्यनेनैव च गते एते इति पुनरभिधानमतिसाद्रहृदयतया पुनः पुनस्त एव भगवतो हृदि विपरिवर्तन्त इति ख्यापनार्थ, यदिवा 'इमे' प्रत्यक्षाः 'एते' समीपतरवर्तिनः, उक्तं हि "इदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम्," पठ्यते च-'बहुपाणेत्ति प्रतीतं, 'सुखैपिणः' साताभिलापिणः 'सन्निरुद्धे यत्ति सन्निरुद्धाः 'च' पूरणे 'अच्छिहित्ति आसत इति पोडशसूत्रार्थः ॥ एवं च भगवतोक्त___ अह सारही तओ भणह, एए भद्दा उ पाणिणो । तुझं विवाहकजंमि, भोआवेउं पहुं जणं ॥१७॥ सुगममेव, नवरम् 'अर्थ' इति भगवद्वचनानन्तरं 'भद्दा उ'त्ति 'भद्रा एव' कल्याणा एव न तु श्वश्गालादय एव कुत्सिताः. अनपराधतया वा भद्रा इत्युक्तं भवति, तब विवाहकार्य' परिणयनरूपप्रयोजने 'भोयावेति भोजयितुम् , अनेन यदुक्तं 'कखार्थादिति तत्प्रत्युत्तरमुक्तमिति सूत्रार्थः ॥ इत्थं सारथिनोक्ते यद्भगवान् पिहितांस्तदाह सोऊण तस्स वयणं, बहुपाणिविणासणं । चितेइ से महापन्ने, साणुकोसे जिएहि उ॥१८॥ जइ मज्झ दीप अनुक्रम [७९७-८१२] ACCASTHAN FOFO मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 980~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy