SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१-१६|| दीप अनुक्रम [७९७ -८१२] उत्तराध्य. बृहद्वृत्तिः ॥४८९॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१-१६ || अध्ययनं [२२], संनिरुद्धे सुदु क्खि ॥ १४॥ जीवितं तु संपत्ते, मंसट्टा भक्खियन्वए । पासित्ता से महापण्णे, सारहिं इणमव्यवी | ॥१५॥ - कस्स (अ) हा इमे पाणा, एए सब्बे सुहेसिणो । वाडेहिं पंजरेहिं च, संनिरुद्धा य अच्छहि १ ॥ १६ ॥ निर्युक्तिः [४३९...] सूत्र पोडशकं प्रायः प्रकटार्थमेव, नवरं राजेव राजा तस्य लक्षणानि — चक्रखस्तिकाङ्कुशादीनि त्यागसत्यशौर्यादीनि ( ग्रन्थाग्रम् १२०००) वा तैः संयुतो - युक्तो राजलक्षणसंयुतोऽत एव राजेत्युक्तं, 'भज्जा दुबे आसि'त्ति भायें द्वे अभूतां, 'तासि'न्ति तयो रोहिणीदेवक्योह्रौं पुत्रौ 'इष्टी' यहभी 'रामकेशवौ' बलभद्रवासुदेवावभूतामितीहापि योज्यते, तत्र रोहिण्या रामो देवक्याश्च केशवः, इह च रथनेमिवक्तव्यतायां कस्यायं तीर्थ इति प्रसङ्गेन भगवचरितेऽभिधित्सितेऽपि तद्विवाहादिपूपयोगिनः केशवस्य पूर्वोत्पन्नत्वेन प्रथममभिधानं, तत्सहचरितत्वाच्च रामस्येति भावनीयं, पुनः सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम्, इह च राजलक्षणसंयुत इत्यत्र | राजलक्षणानि-छत्रचामरसिंहासनादीन्यपि गृह्यन्ते । दमिनः- उपशमिनस्तेषामीश्वरः- अत्यन्तोपशमवत्तया नायको दमीश्वरः, कौमार एवं क्षतमारवीर्यत्वात्तस्य । 'लक्खणसर संजुतो'त्ति प्राकृतत्वात्स्वरस्य यानि लक्षणानि - सौन्दर्यगाम्भीर्यादीनि तैः संयुक्तः खरलक्षणसंयुतः, लक्षणोपलक्षितो या खरो लक्षणखरः प्राग्वन्मध्यपदलोपी समासः, तेन संयुतो लक्षण खरसंयुतः, पठन्ति च- 'पंजणस्सरसंजुओ' त्ति व्यञ्जनानि प्रशस्ततिलकादीनि खरो गाम्भीर्यादिगु[णोपेतस्तत्संयुतः 'अष्टसहस्रलक्षणधरः' अष्टोत्तरसहस्रसङ्घशुभ सूचककरादिरेखाद्यात्मकचक्रादिलक्षणधारकः 'गौतमः' For PP Use On ~977~ रथनेमी याध्य० २२ ॥४८९॥ janibraryup मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy