SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥३६ -३७|| दीप अनुक्रम [७४८ -७४९] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा || ३६-३७|| अध्ययनं [२०], योगः, प्रक्रमाचात्मन एव 'विकरिता च' विक्षेपकश्चात्मैव तेषामेव, अतश्वात्मैव 'मित्रम्' उपकारितया सुहृत् 'अमित्तं'ति 'अमित्रं च' अपकारितयाऽसुहृत् । कीदृक् सन् १ - दुष्पट्ठियसुप्पट्टिओ' त्ति, दुष्टं प्रस्थितः प्रवृत्तो दुष्प्र स्थितः दुराचारविधातेतियावत् सुष्ठु प्रस्थितः सुप्रस्थितः सदनुष्ठानकर्त्तेतियावत् योऽर्थः एतयोर्विशेषणसमासः, दुष्प्रस्थितो बात्मा समस्तदुःखहेतुरिति वैतरण्यादिरूपः सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्याऽवस्थायामेव सुप्रस्थितत्वेनात्मनोऽन्येषां च योगकरणसमर्थत्वान्नाथत्वमिति सूत्रद्वयगर्भार्थः ॥ पुनर Jan Education indamational न्यथाऽनाथत्वमाह - इमा हु अन्नावि अणाहया निवा !, तामेगचिसो निहुओ सुणेहि मे । नियंधम्मं लहियाणवी जहा, सीयंति एगे बहुकायरा नरा ॥ ३८ ॥ जे पञ्चहत्ताण महन्वयाई, सम्मं (च)नो फासयई पमाया । अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदह बंधणं से ।। ३९ ।। आउत्सया जस्स य नत्थि कावि, इरियाद भासाइ | तहसणाए । आयाणनिक्लेवदुछणाए, न वीरजायं अणुजाइ मग्गं ॥ ४०॥ चिरंपि से मुंडरुई भवित्ता, अधिरव्वए तवनियमेहिं भट्टे । चिरंपि अप्पाण किलेसइत्ता, न पारए होइ हु संपराए ॥ ४१ ॥ पुल्लेष मुट्ठी जह से असारे, अयंतिते कूडकहावणे य । रादामणी वेरुलियप्पगासे, अमहग्घर होइ हु जाणएस ॥ ४२ ॥ कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वहता । असंजए संजय लप्पमाणे, विणिघायमागच्छइ निर्युक्तिः [४२२R...] For PP Use On ~952~ ancy मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy