________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९],
मूलं [-] / गाथा ||७६-८३|| नियुक्ति: [४१४...]
(४३)
प्रत
सूत्रांक
||७६-८३||
हैर्या-मृगाश्रयभूस्ताम् । अनेन च सूत्रपञ्चकेन दृष्टान्त उक्तः, उत्तरेण सूत्रद्वयेनात्मन्येतदुपसंहारः, इह च 'एव'मिति ।
मृगवत्समुत्थितः-संयमानुष्ठानं प्रत्युद्यतस्तथाविधाऽऽतकोत्पत्तावपि न कश्चित् चिकित्साऽभिमुख इति भावः, एवमेव मृगबदेव 'अणेगय'त्ति अनेकगो यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवास्ते किन्तु कदाचित्वचिदेवमेषोऽप्यनियतस्थानस्थतया, पठ्यते च-'अणिएयणे ति 'अनिकेतनः' अगृहः,स चैवं मृगचर्या चरित्वा मृगवदाताभावे भक्तपानार्थ गोचरं । गत्वा तलब्धभक्तपानोपष्टम्भतश्च विशिष्टसम्यग्ज्ञानादिभावतः शुक्लध्यानारोहणादपगताशेषकाश ऊई दिशमिति
सम्बन्धः प्रकर्षण कामति-गच्छति प्रक्रामति, किमुक्तं भवति ?-सर्वोपरिस्थानस्थितो भवति, नित इतियावत् , ह एवं च निवृतिरेवेह मृगचर्योपमार्धत उक्ता, तत्र हि मृगोपमा मुनय इत इतश्चाप्रतिवद्धविहारितया विहृत्य गच्छदन्तीति ॥ मृगचर्यामेव स्पष्टयितुमाह-यथा मृगः 'एग'त्ति 'एकः' अद्वितीयः 'अनेकचारी' नेकत्रैव भक्तपानार्थ चर-12
तीत्येवंशीलः, 'अनेकवासः' नैकत्र वासः-अवस्थानमस्यास्तीति, 'ध्रुवगोचरश्च' सर्वदा गोचरलब्धमेवाहारमाहार४ यतीति, एवं' मृगवदेकत्वादिविशेषणविशिष्टो मुनिः 'गोचयों भिक्षाटनं प्रविष्टो न 'हीलयेद्' अवजानीयात् कद
शनादीति गम्यते, नापि च 'खिंसएज'त्ति निन्देत्तथाविधाहाराप्राप्तौ खं परं वा । इह च मृगपक्षिणामुभयेषामुपआक्षेपे यन्मृगस्यैव पुनः पुनदृष्टान्तत्वेन समर्थनं तत्तस्य प्रायः प्रशमप्रधानत्वादिति सम्प्रदाय इति सूत्राष्टकार्थः ॥ एवं मृगचर्याखरूपमुक्त्वा यत्तेनोक्तं यच पितृभ्यां पितृवचनानन्तरं च यदसौ कृतवांस्तदाह
दीप अनुक्रम
[६९०
-६९७]]
AIMEducatan intimational
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~924~