SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९], मूलं [--] / गाथा ||१-४|| नियुक्ति: [४०८], प्रक्षेप [१] (४३) उत्तराध्य. बृहद्वृत्तिः GESRA प्रत या०१९ ॥४५॥ सूत्रांक ||१-४|| SS-8862 सरः दोगुंदगो चेव'त्ति 'च' पूरणे दोगुन्दग इव, दोगुन्दगाश्च त्रायविंशाः, तथा च वृद्धाः-"त्रायस्त्रिंशा देवा नित्यं मृगापुत्रीभोगपरायणा दोगुंदुगा इति भण्णंति", 'नित्यं' सदा 'मुदितमानसः' इष्टचित्तः । स चैवं क्रीडन् कदाचिन्मणयश्चविशिष्टमाहात्म्याश्चन्द्रकान्तादयो रत्नानि च-गोमेयकादीनि मणिरत्नानि तैरुपलक्षितं कुट्टिमतलं यस्मिन्नसौ मणिरत्न-1 कुट्टिमतलः, गमकत्वाबहुव्रीहिः, तस्मिन् , आलोक्यन्ते दिशोऽस्मिन् स्थितरित्यालोकनं प्रासादे प्रासादस्य वाऽऽलोकन प्रासादालोकनं तस्मिन्-सर्वोपरिवर्तिचतुरिकारूपे गवाक्षे वा स्थितः-उपविष्टः 'आलोकते' कुतूहलतः पश्यति, कानि?'नगरस्य तस्यैव सुग्रीवनानः सम्बन्धीनि 'चतुष्कत्रिकचत्वराणि' प्रतीतान्येवेति सूत्रचतुष्टयार्थः ॥ ततः किमित्याह| अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनियमसंजमधरं, सीलई गुणआगरं ॥२॥ तं पेहई मियापुत्ते, |दिट्टीए अणिमिसाइ उ । कहिं मन्नेरिसं रूव, दिट्ठपुवं मए पुरा॥६॥ साहुस्स दरिसणे तस्स, अज्झवसामि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पन्नं ॥ ७॥ देवलोगचुओ संतो, माणुसं भवमागओ। सन्निनाणसमुप्पन्ने, जाई सरह पुराणयं ॥ (प्र०)। जाईसरणे समुप्पण्णे, मियापुत्ते महिहिए । सरइ पोराणिअं| जाई, सामण च पुराकयं ॥८॥ | 'अथ' अनन्तरं 'तत्र' इति तेषु चतुष्कत्रिकचत्वरेषु 'अतिच्छत'न्ति अतिक्रामन्तं पश्यति श्रम-14 णसंयतमिति श्रमणस्य शाक्यादेरपि सम्भवात्तयवच्छेद्दार्थ संयतग्रहणं, तपश्च-अनशनादि नियमच-द्रव्याद्यभि दीप अनुक्रम [६१४-६१७] ॥४५॥ AIMEducatan intimational For F मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~901~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy