________________
आगम
(४३)
प्रत
सूत्रांक
||३०
-३१||
दीप
अनुक्रम
[५८९
-५९०]
उत्तराध्य.
वृहद्वृत्तिः
॥४४६ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा || ३०-३१||
अध्ययनं [१८],
Jan Education intamational
पक्किमामि परिणाणं, परमंतेहिं वा पुणो । अहो उद्विओ अहोरायं, इद विजा तवं चेर ॥ ३१ ॥ प्रतीपं कामामि प्रतिक्रामामि - प्रतिनिवर्ते, केभ्यः ?- 'परिणाणं' ति सुव्यत्ययात् 'प्रश्नेभ्यः' शुभाशुभसूचकेभ्योऽङ्गुष्ठप्रश्नादिभ्यः, अन्येभ्यो वा साधिकरणेभ्यः, तथा परे-गृहस्थास्तेषां मन्त्राः परमन्त्राः - तत्कार्यालोचनरूपास्तेभ्यः, 'वा' समुच्चये 'पुनः' विशेषणे, विशेषेण परमन्त्रेभ्यः प्रतिक्रमामि, अतिसावद्यत्वात्तेषां सोपस्कारत्वात्सूत्रस्यासुनाऽभिप्रायेण यः संयमं प्रत्युत्थानवान् सः 'अहो' इति विस्मये 'उत्थितः ' धर्मं प्रत्युद्यतः, कश्चिदेव हि महात्मैवंविधः संभवति 'अहोरात्रम्' अहर्निशम् 'इति' इत्येतदनन्तरोक्तं 'विज'ति विद्वान् जानन् 'तर्व'ति अवधारणफलत्वाद्वाक्यस्य तप एव न तु प्रश्नादि 'चरेः' आसेवखेति सूत्रार्थः ॥ पुनस्तत्स्थिरीकरणार्थमाह
जं च मे पुच्छसी काले, सम्मं सुद्वेण (बुद्वेण ) चेयसा । ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ||३२|| यच 'मे' इति मां 'पृच्छसि' प्रश्नयसि 'काले' प्रस्तावे 'सम्यगवुद्धेन' अविपरीतवोधवता 'चेतसा' चित्तेन, लक्षणे 'तृतीया, 'ता' इति सूत्रत्वात्तत् 'पाउकरे' ति 'प्रादुष्करोमि प्रकटीकरोमि प्रतिपादयामीतियावत्, 'बुद्धः' अवगत - सकलवस्तुतत्त्वः, कुतः पुनर्बुद्धोऽस्म्यत आह-'तदिति यत्किञ्चिदिह जगति प्रचरति ज्ञानं यथाविधवस्त्ववबोधरूपं तज्जिनशासनेऽस्तीति गम्यते, ततोऽहं तत्र स्थित इति तत्प्रसादाद्धोऽस्मीत्यभिप्रायः, दह च यतस्त्वं सम्यगवुद्धेन चेतसा पृच्छस्यतः प्रतिक्रान्तप्रश्नादिरप्यहं यत्पृच्छसि तत्प्रादुष्करोमीत्यतः पृच्छ यथेच्छमित्यैदम्पर्यार्थः ।
For PP Use On
निर्युक्तिः [४०३...]
~891~
संवतीया
ध्य. १८
॥४४६॥
www.janboy.
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः