SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१८], मूलं [-1 / गाथा ||२३|| नियुक्ति: [४०३...] (४३) उत्तराध्य. संयतीया बृहद्वृत्तिः ॐडक ॥४४४॥ प्रत सूत्रांक ||२३|| कविधत्वं, उक्तं वाचकैः-"एषां मौलेषु चतुर्ष कल्पेष्ववस्थितेषु तद्भेदाः सुबहवोऽवनिरुहशाखाप्रशाखानिकरवदवग- न्तव्याः", तत्र तावच्छतमशीतं क्रियावादिनां, अक्रियावादिनश्च चतुरशीतिसङ्ख्याः, अज्ञानिकाः सप्तषष्टिविधाः, वैन|यिकवादिनो द्वात्रिंशत्, एवं त्रिषष्ट्यधिकशतत्रयं, सर्वेऽपि चामी विचाराक्षमत्वात्कुत्सितं प्रभाषन्ते इति स्थितमिति सूत्रार्थः ॥ न चैतत्खाभिप्रायेणैवोच्यते, किन्तु इइ पाउकरे बुद्धे, नायए परिनिव्वुडे । विजाचरणसंपन्ने, सचे सरपरक्कमे ।। २४ ॥ 'इती'त्येतत् क्रियादिवादिनः किं प्रभाषन्ते । इत्येवंरूपं पाउकरें'त्ति प्रादुरका(त्-प्रकटितवान् 'बुद्धः' अवगततत्त्वः सन् ज्ञात एव ज्ञातकः-जगत्प्रतीतः क्षत्रियो वा, स चेह प्रस्तावान्महावीर एव, 'परिनियतः ' कषायानलविध्यापनात्समन्ताच्छीतीभूतो विद्याचरणाभ्यामर्थात् क्षायिकज्ञानचारित्राभ्यां संपन्नो-युक्तो विद्याचरणसंपन्नोऽत एव 'सत्य' सत्यवाक्, तथा सत्यः-अवितथस्तात्त्विकत्वेन परे-भावशत्रवस्तेषामाक्रमणं आक्रम:-अभिभवो यस्यासी सत्यपराक्रम इति सूत्रार्थः ॥ तेषां च फलमाह पडंति नरए घोरे, जे नरा पावकारिणो। दिव्वं च गई गच्छंति, चरित्ता धम्ममारियं ॥२५॥ 'पतन्ति' गच्छन्ति 'नरके' सीमन्तकादी 'घोरे' नित्यान्धकारादिना भयानके ये नराः उपलक्षणत्याख्यादयो या पातयति नरकादिपु जन्तुमिति पापं तच्च हिंसाधनेकधा, इह त्वसत्प्ररूपणैव, तत्कजुम्-अनुष्ठातुं शीलमेषामिति बर दीप अनुक्रम [५८२] RECEM ॥४४४॥ AIMEducatan intimational For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~887~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy