SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [C] दीप अनुक्रम [५१९] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [८] / गाथा || --II अध्ययनं [१६], निर्युक्ति: [३८५...] लभिजा उम्मायं वा पाणिना दीहकालियं वा रोगार्थकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंधे अइमायाए पाणभोयणं भुंजिला ॥ ८ ॥ उत्तराध्य. बृहद्वृत्तिः 'नो' नैव 'अतिमात्रया' मात्रातिक्रमेण, तत्र मात्रा - परिमाणं, सा च पुरुषस्य द्वात्रिंशत्कलाः स्त्रियाः पुनरष्टा॥४२६॥ ७ विंशतिः, उक्तं हि "बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥ १ ॥" अतिक्रमस्तु तदाधिक्यसेवनं 'पानभोजनं' प्रतीतमेव 'आहारयिता' भोक्ता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ॥ नवममाह - नो विभूसावाई हव से निग्गंथे, तं कहं इति चेदायरियाह - विभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अभिलस्सणिजे हवद, तओ णं तस्स इत्थिजणेणं अभिलसिजमाणस्स भयारिस्स बंभचेरे संका वा कंवा वा वितिमिच्छा वा समुप्यज्जिज्जा भेयं वा लभिजा उम्मायं वा पाउणिज़ा दीहकालियं वा रोगायेकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निरगंधे विभूसाणुवाई सिया ॥ ९ ॥ 'नो' नैव विभूषणं विभूषा – शरीरोपकरणादिषु स्त्रानधावनादिभिः संस्कारस्तदनुपाती, कोऽर्थः १ - तत्कर्त्ता भवति यः स निर्ग्रन्थः, तत्कथमिति चेदुच्यते- 'विभूसावत्तिए'त्ति विभूषां वर्त्तयितुं विधातुं शीलमस्येति विभूषा१ द्वात्रिंशत् किल कवला आहारः कुक्षिपुरको भणित: पुरुषस्य महेलाया अष्टाविंशतिर्भवेयुः कवलाः ॥ १ ॥ Jan Education intimal For Prata Use Only दशब्रह्म समाधिः १६ ~851~ ||४२६ ॥ jancibrary or मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy