SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१] उत्तराध्य. बृहद्वृत्तिः ॥ ४० ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१|| अध्ययनं [१], उच्यन्ते, 'भावंवियाणण मणुयत्तणा उ भत्ती गुरूण बहुमाणो । दक्खत्तं दक्खिण्णं सीलं कुलमुजमो लज्जा ॥ १ ॥ सुस्सूसा पडिपुच्छा सुणणं गहणं च ईहणमवाओ । घरणं करणं सम्म एमाई होति सीसगुणा ॥२॥' इति गाथार्थः ॥ ५८ ॥ इत्थमनुयोगोपयोगित्वादाचार्यशिष्ययोः खरूपमुक्तं, प्रकारान्तरेणोभयसम्बन्धनसंयोगमाह--- एवं नाणे चरणे सामित्ते अप्पणो उ (य) पिउणोत्ति । मज्झं कुलेऽयमस्स य अहयं अभिंतरो मिचि ॥५९॥ निर्युक्ति: [५८] व्याख्या – 'एवम्' अनन्तरोक्तवाह्य संयोगवदाक्षेप्याक्षेपकभावेन 'ज्ञाने' ज्ञानविषयः 'चरणे' चरणविषयः, आत्मन उमयसम्बन्धनसंयोगो ज्ञातव्य इति वृद्धाः, अत्र भावना - ज्ञानेनात्मभूतेन संयोगो, ज्ञानमित्युक्तिर्निराश्रयस्य निर्विउपयस्य च ज्ञानस्यासम्भवादवश्यं ज्ञानिनं ज्ञेयं चाऽऽक्षिपतीति, ज्ञानाक्षिसेन च ज्ञेयेन वालेन सद्द्वारकः संयोग इस्युभयसंयोगः । एवं चरणेनाप्यात्मभूतेनोक्तवत्तदाक्षिसेन चर्यमाणेन च वासेन संयोग इत्युभयसम्बन्धनसंयोगः, जय| माक्षेप्याऽऽक्षेपकभावे उभयसम्बन्धनसंयोग उक्तः, अमुमेष प्रकारान्तरेणाह - 'खामित्वेनं खामित्वविषयः, समयसम्बन्धनसंयोग इति प्रक्रमः, किंरूप इत्याह- 'आत्मनः' मम 'चः' पूरणे, 'पितुः' जनकस्य, पुत्र इति गम्यते, एवं| विधोछेखव्यज्ञये, अत्रात्मनः पित्रा सहात्मकद्वारकः खखामिभावलक्षणः सम्बन्धः, तत्पुत्रेण परद्वारकः, मम पितुरपं, १ भावविज्ञानमनुवर्त्तना तु भक्तिर्गुरूणां बहुमानः । दक्षत्वं दाक्षिण्यं शीलं कुठमुयमो राजा ॥ १ ॥ शुश्रूषा प्रविष्टा श्रवणं मह विषपायः धरणं करणं सम्यक् एवमाथा भवन्ति शिष्वगुणाः ॥ २ ॥ मायं कुलस्य अहवं अन्दरोझिति व (स्वास). For Full ~ 83~ अध्ययनम् 1180 11 www.jacibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy