________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१५],
मूलं [--] / गाथा ||७|| नियुक्ति: [३७९...]
(४३)
बृहद्वृत्तिः
प्रत
सुत्रांक
||६||
वक्तभोगतायां स्यादिविषयं कौतुकम् , उपलक्षणत्वाद्भुक्तभोगताया स्मृति च, 'उपैति' गच्छति स भिक्षरिति सूत्रार्थः सभिक्षुकउत्तराध्य. दाइत्थं परीपहसहनेन भिक्षुत्वसमर्थनात् सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाह
मध्ययन छिन्नं सरं भोमं अंतलिक्वं, सुविणं लक्खणं दंड वत्थुविज ।
अंगविगारं सरस्सविजयं, जो विजाहिं न जीवई स भिक्ख ॥७॥ ॥४१६॥
छेदनं छिन्नं बसनदशनदादीनां, तद्विषय शुभाशुभनिरूपिका विद्याऽपि छिन्नमित्युक्ता, एवं सर्वत्र । "देवेस। उत्तमो लाभो" इत्यादि, तथा 'सरं ति खरखरूपाभिधानं, "सज्जं रखद मयूरो, कुकडो रिसभं सरं । हंसो खति ४गंधार, मज्झिमं तु गवेलए ॥२॥” इत्यादि,तथा-"सज्जेण लहइ विर्ति, कयं च न विणस्सई । गायो पुत्ता य मित्ता य, नारीणं होइ वल्लहो ॥१॥ रिसहेण उ ईसरियं, सेणावचं धणाणि य ।" इत्यादि । तथा भूमिः-पृथ्वी भूमौ भवं भौम-भूकम्पादिलक्षणं, यथा-"शब्देन महता भूमियंदा रसति कम्पते । सेनापतिरमात्यश्थ, राजा राष्ट्र च पीध्यते ॥१॥" इत्यादि । तथा अन्तरिक्षम्-आकाशं तत्र भवम् आन्तरिक्षं-गन्धर्वनगरादिलक्षणं,यथा-"कपिलं शस्य
१देवेपूत्तमो लाभः (कोणेषु) २ पहुं रौति मयूरः कुट मपभं वरम् । हंसो रौति गान्धारं मध्यमं तु गोलकः ॥ १॥3॥४१॥ C३ पजेन लभते बृत्तिं कृतं च न विनश्यति । गावः पुत्राच मित्राणि च नारीणां भवति बलभः॥१॥ ऋषमेण खवये सेनाप-1
तित्वं धनानि च।
SCORRACADERED
दीप अनुक्रम
[५००
AIMEducatan intimational
For
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~831~