SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१५], मूलं [--] / गाथा ||७|| नियुक्ति: [३७९...] (४३) बृहद्वृत्तिः प्रत सुत्रांक ||६|| वक्तभोगतायां स्यादिविषयं कौतुकम् , उपलक्षणत्वाद्भुक्तभोगताया स्मृति च, 'उपैति' गच्छति स भिक्षरिति सूत्रार्थः सभिक्षुकउत्तराध्य. दाइत्थं परीपहसहनेन भिक्षुत्वसमर्थनात् सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाह मध्ययन छिन्नं सरं भोमं अंतलिक्वं, सुविणं लक्खणं दंड वत्थुविज । अंगविगारं सरस्सविजयं, जो विजाहिं न जीवई स भिक्ख ॥७॥ ॥४१६॥ छेदनं छिन्नं बसनदशनदादीनां, तद्विषय शुभाशुभनिरूपिका विद्याऽपि छिन्नमित्युक्ता, एवं सर्वत्र । "देवेस। उत्तमो लाभो" इत्यादि, तथा 'सरं ति खरखरूपाभिधानं, "सज्जं रखद मयूरो, कुकडो रिसभं सरं । हंसो खति ४गंधार, मज्झिमं तु गवेलए ॥२॥” इत्यादि,तथा-"सज्जेण लहइ विर्ति, कयं च न विणस्सई । गायो पुत्ता य मित्ता य, नारीणं होइ वल्लहो ॥१॥ रिसहेण उ ईसरियं, सेणावचं धणाणि य ।" इत्यादि । तथा भूमिः-पृथ्वी भूमौ भवं भौम-भूकम्पादिलक्षणं, यथा-"शब्देन महता भूमियंदा रसति कम्पते । सेनापतिरमात्यश्थ, राजा राष्ट्र च पीध्यते ॥१॥" इत्यादि । तथा अन्तरिक्षम्-आकाशं तत्र भवम् आन्तरिक्षं-गन्धर्वनगरादिलक्षणं,यथा-"कपिलं शस्य १देवेपूत्तमो लाभः (कोणेषु) २ पहुं रौति मयूरः कुट मपभं वरम् । हंसो रौति गान्धारं मध्यमं तु गोलकः ॥ १॥3॥४१॥ C३ पजेन लभते बृत्तिं कृतं च न विनश्यति । गावः पुत्राच मित्राणि च नारीणां भवति बलभः॥१॥ ऋषमेण खवये सेनाप-1 तित्वं धनानि च। SCORRACADERED दीप अनुक्रम [५०० AIMEducatan intimational For मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~831~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy