SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||४१ -४८|| दीप अनुक्रम [४८२ -४८९] Jan Education in “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||४१-४८|| अध्ययनं [१४], सुवण्णपासे वत्ति इवशब्दस्य भिन्नक्रमत्वात् आर्यत्वाच 'उरग इव' भुजग इव 'सौपर्णेयपार्थे' गरुडसमीपे 'शङ्कमानः ' भयत्रस्तस्तन्विति - स्तोकं मन्दं यतनयेतियावत् 'चरेः' क्रियासु प्रवर्त्तख, अस्यायमाशयः - यथा सौपर्णेयोपमैविषयैर्न बाध्यसे तथा संयममासेवख ततश्च किमित्याह-'णागोष' अर्द्ध स्पष्टम्, आशयश्चायं यथा नागः बन्धनं वरत्रान्दुकादि 'छित्त्वा' द्विधा विधायात्मनो 'वसतिं विन्ध्याटवीं व्रजति, एवं भवानपि कर्मबन्धनमुपहत्यात्मनो वसतिः कर्मविगमतः शुद्धो यत्रात्माऽवतिष्ठते सा च मुक्तिरेव तां प्रजेः अनेन दीक्षायाः प्रसङ्गतः फलमुक्तम् । एवं चोपदिश्य निगमयितुमाह - 'एतद्' यन्मयोक्तं 'पथ्यं' हितं 'महाराज !' प्रशस्यभूपते ? 'इषुकार !' इकारनामन् !, एतच न मया खमनीषिकयैवोच्यते, किन्तु 'इति' इत्येतन्मया 'श्रुतम्' अवधारितं साधुसकाशादिति गम्यत इति सूत्राष्टकार्थः ॥ एवं च तद्वचनमाकर्ण्य प्रतिबुद्धो नृपः ततश्च यत्तौ द्वावपि चक्रतुस्तदाहचता विपुलं रजं, कामभोगे अ दुच्चए। निव्विसया निरामिसा, निन्नेहा निष्परिग्गहा ॥ ५० ॥ सम्मं धम्मं वियाणित्ता, चिया कामगुणे चरे । तवं पगिज्झऽहक्वायं घोरं घोरपरकमा ! ॥ ५१ ॥ 'त्यक्त्वा' प्रहाय 'विपुल' विस्तीर्ण 'राष्ट्र' मण्डलं, पाठान्तरतो राज्यं वा 'कामभोगांव' उक्तरूपान् 'दुस्त्यजानू' दुष्परिहारान् 'निर्विषयौ' शब्दादिविषयविरहितौ अत एव निरामिषौ यद्वा विषयो- देशस्त द्विरहितौ राष्ट्रपरित्यागतः कामभोगयागतश्च निरामिषौ-अभिष्वङ्गहेतुविरहितौ, कुतः पुनरेवंविधौ १, यतो 'निःस्नेही' निष्प्रति For Par Pal Use On निर्युक्तिः [३७३...] ~820~ * मैं % %% %% # मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः अत्र गाथा क्रमांकने मूलसंपादने किञ्चित् स्खलनं अस्ति यत् गाथाक्रम ||४९ || स्थाने गाथाक्रम ||१०|| इति मुद्रितं
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy