SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२९ -३०|| दीप अनुक्रम [४७० -४७१] उत्तराध्य. बृहद्वृत्तिः ॥४०५॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||२९-३०|| अध्ययनं [१४], Jan Education Intiational उपलक्षणं चैतद् व्रतग्रहणस्य कालः - प्रस्तावो वर्त्तत इति शेषः । किमित्येवमत आह-'शाखाभिः ' प्रतीताभिः 'वृक्षः' द्रुमः 'लभते' प्राप्नोति 'समाधिं' स्वास्थ्यं, 'छिन्नाभिः' द्विधाकृताभिः शाखाभिः 'तमेव' वृक्षं यस्ताभिः समाधिमाप्तवान् 'खाणुं'ति स्थाणुं जनोऽप्युपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षण सहायकृत्यकरणादिना | समाधिहेतवः एवं ममाप्येती सुतावतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति किं ममैवंविधस्य खपरयोः कञ्चिदु|पकारमपुष्णत एव गृहवासेनेत्यभिप्रायः । किञ्च - पक्षाभ्यां - पतत्राभ्यां विहीनो-विरहितः पक्षविहीनः, 'वा' दृष्टान्तान्तरसमुचये, यथा 'इद्द' अस्मिँल्लोके 'पक्षी' विहङ्गमः पलायितुमप्यशक्त इति मार्जारादिभिरभिभूयते । तथा | भृत्याः पदातयस्तद्विहीनो, वा प्राग्वत्, 'रणे' सङ्ग्रामे 'नरेन्द्रः' राजा शत्रुजनपराजयस्थानमेव जायते, तथा विपन्न:विनष्टः सारो-हिरण्यरत्वादिरस्येति विपन्नसारो वणिक सांयात्रिको, वेति प्राग्वत्, 'पोते' प्रवहणे भिन्न इति गम्यते नार्वाय् न च परत इत्युदधिमध्यवर्त्ती विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपि, कोऽर्थः ?--पक्षभृत्यार्थसारभूताभ्यां सुताभ्यां विरहितोऽहमप्येवंविध एवेति सूत्रद्वयार्थः ॥ वाशिष्टयाह--- निर्युक्तिः [३७३...] सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पभूया । भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमग्गं ॥ ३१ ॥ सुष्ठु - अतिशयेन संभृताः - संस्कृताः सुसंभृताः, के ते ! - 'कामगुणा' वेणुवीणाकणितकाकलीगीतादयः 'इमे' For Para Prata Use Only ~809~ इषुकारीय मध्ययनं १४ ॥४०५॥ www.anciran मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy