SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-1 / गाथा ||२१|| नियुक्ति: [३७३...] (४३) उत्तराध्य. बृहद्भुत्तिः ॥४०॥ M प्रत सूत्रांक ||२१|| आसक्ति 'लभे'त्ति लभावहे, यथा हि वागुरया परिवेष्टितो मृगोऽमोफैश्च प्रहरणैाधेनाभ्याहतो न रतिं लभते, इधुकारीयएवमावामपीति सूत्रार्थः ॥ भृगुराह-(ग्रन्थानम् १००००) मध्ययनं. केण अम्भाहओ लोओ, केण वा परिवारिओ । का वा अमोहा वुत्ता!, जाया ! चिंतावरो हुमि ॥२२॥ केन व्याधतुल्येनाभ्याहतो लोकः ?, केन वा वागुरास्थानीयेन परिवारितः, का वा 'अमोघा' अमोघप्रहरणो १४ पमा अभ्याहतिक्रियां प्रति करणतयोक्ता, ? 'जातौ ! पुत्रौ चिन्तापरः 'हुमि त्ति भवामि, ततो ममावेद्यतामयमर्थ र इति भाव इति सूत्रार्थः ।। तावाहतुः मञ्चुणाऽभाहओ लोओ, जराए परिवारिओ। अमोहा रयणी वुत्ता, एवं ताय! बियाणह ॥२३॥ 'मृत्युना' कृतान्तेनाभ्याहतो लोकः, तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितः, तस्या एव तदभिधातयोग्यतापादनपटीयस्त्वात् , अमोघा 'रयणि'त्ति रजन्य उक्ताः, दिवसाविनाभावित्वात्तासां दिवसाच, तत्पतने बवश्यंभावी जनस्याभिघातः, एवं तात ! 'विजानीत' अवगच्छतेति सूत्रार्थः । किञ्च जा जा बघा रयणी, न सा पडिनियतई । अहम्मं कुणमाणस्स, अहला जति राइओ ॥ २४ ॥ जा जा बच्चइ रयणी, न सा पडिनियसई । धम्मं तु च कुणमाणस्स, सफला जति राहओ ॥ २५॥ या या 'वचति' ब्रजति 'रजनी' रात्रिरुपलक्षणत्वादिनं च न सा 'प्रतिनिवर्त्तते' पुनरागम्छति, तदागमने हि दीप अनुक्रम H॥४०३॥ [४६२] SantarataliAama For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~805~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy