________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१४],
मूलं [-/ गाथा ||१०-१५|| नियुक्ति : [३७३...]
(४३)
प्रत
सूत्रांक
||१०
मानं, वृद्धास्तु व्याचक्षते-'लोलुप्यमाण'ति लालप्यमानं-'भरणपोपणकुलसंताणेसु य तुम्भे भबिस्सह'त्ति, 'बहुधा' 18/अनेकप्रकारं 'बहुँ' च प्रभूतं यथा भवत्येवं लोलुप्यमानं लालप्यमानं वेति सम्बन्धः, 'पुरोहितं' 'पुरोधसं 'त'मिति दप्रक्रान्तं 'कमसो'त्ति क्रमेण-परिपाट्या 'अनुनयन्तं' खाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च-ती भोगैरुपच्छन्दयन्तं | H'सुतौ' पुत्री 'धनेन' द्रव्येण यथाक्रमं प्रक्रमानतिक्रमेण 'कामगुणैः' अभिलपणीयशब्दादिविषयैः, पाठान्तरतःभकामगुणेषु वा, 'चः' समुचये 'एवं' इति पूरणे, कुमारको तावनन्तरप्रक्रान्ती 'प्रसमीक्ष्य' प्रकर्षणाज्ञानाच्छादितमप्रतिमालोच्य 'वाक्यं वचो वक्ष्यमाणमुक्तवन्ताविति गम्यते । किं तदित्याह 'वेदाः' ऋग्वेदादयः 'अधीताः' पठिता
न भयन्ति' जायन्ते 'त्राणं' शरणं, तदध्ययनमात्रतो दुर्गतिपतनरक्षणासिद्धेः, उक्तं हि तैरपि-"अकारणमधीयानो,
ब्राह्मणस्तु युधिष्ठिरः । दुष्कुलेनाप्यधीयन्ते, शीलं यस्य स रोचते ॥१॥" तथा-"शिल्पमध्ययनं नाम, वृत्तं ब्राह्मण-A ४ लक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् ॥२॥” तथा 'भुज त्ति अन्तर्भावितण्यर्थत्वाड्रोजिताः 'द्विजा' ब्राह्मणाः 'नयन्ति' प्रापयन्ति तमोरूपत्वात्तमो-नरकतत्तमसा-अज्ञानेन यद्वा तमसोऽपि यत्तमस्तस्मिन्-अतिरौद्रे | रौरवादिनरके णमिति वाक्यालङ्कारे, ते हि भोजिताः कुमार्गप्ररूपणपशुवधादाय कर्मोपचयनिबन्धने असयापारे में प्रवत्तेन्त इत्यसत्प्रवर्तनतस्तद्भोजनस्य नरकगतिहेतुत्वमेव, अनेन च तेषां निस्तारकत्वं दूरापास्तमित्यर्थादुक्तं, तथा 'जाताश्च उत्पन्नाः 'पुत्राः सुता न भवन्ति त्राणं' शरणं नरकादिगती निपततामिति गम्यते, उक्तं हि तन्मतानुसा
दीप अनुक्रम [४५१-४५६]
mtantna
rammam.au
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 798~