________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३],
मूलं [--] / गाथा ||२२-२३|| नियुक्ति : [३५५...]
(४३)
प्रत
5*%
सूत्रांक
||२२-२३||
हि-"न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः। न शक्ताः मरणाप्रातुं, शक्काः संसारसागरे ॥१॥" इति, अथवाउंशो-दुःखभागस्तं हरन्ति-अपनयन्ति ये तेऽशहरा भवन्तीति, इदमेवाभिव्यनक्ति, आद्यव्याख्याने तु स्यादेतद-जीवितारक्षणेऽपि दुःखांशहारिणो भविष्यन्त्यत आह-न तस्य-मृत्युना नीयमानस्य तत्कालभाविना दुःखेनासन्तपीडितस्य दुःखं शारीरं मानसं वा 'विभजन्ति' विभागीकुर्वन्ति 'ज्ञातयः' दूरवर्तिनः खजना न 'मित्रवर्गा' सुहत्समूहा न 'सुताः पुत्रा न 'बान्धवाः' निकटवर्तिनः खजनाः, किन्तु एक:-अद्वितीयः 'खयम्' आत्मना 'प्रत्यनुभवति' वेदयते 'दुःखं क्लेशं, किमिति !, यतः 'कारमेव' उपार्जयितारमेय 'अनुयाति' अनुगच्छति, किं तत् ?कर्म, येन तत्कृतं तस्यैव फलमुपनयतीति भाव इति सूत्रद्वयार्थः ॥ इत्थमशरणत्वभावनामभिधायैकत्वभावनामाह
चिच्चा दुपयं च चउप्पयं च, खितं गिह धणधन्नं च सव्वं । कम्मप्पचीओ अवसो पयाई, परं भवं सुंदर पावगं वा ॥२४॥ तं इक्वगं तुच्छसरीरगं से, चिईगयं दहि पावगेणं ।
भला य पुत्तावि य नायभो अ, दायारमन्नं अणुसंकमंति ॥ २५ ।। 'त्यक्त्वा' उत्सृज्य 'द्विपदं च भार्यादि 'चतुष्पदं च हस्त्यादि क्षेत्रम्' इक्षक्षेत्रादि 'गृह' धवलगृहादि I'धण'त्ति धनं-कनकादि 'धान्यं' शाल्यादि, चशब्दाद् वस्त्रादि च, 'सर्व' निरवशेष, ततः किमित्याह-कर्मेवात्मनो
%
%
%
दीप अनुक्रम [४२८-४२९]
For PF
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~~776~