SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [४०७] %96% “उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा || १॥ अध्ययनं [१३], उत्तराध्य. ४ ङ्गजा च दीपशिखा । तथा काम्पिल्यः पिता मलयवती दुहिता, तथा वनराजी नाम कन्या तजनकश्च सिन्धुदत्तः, तथा तस्यैवान्या सोमा च नाम कन्या, तथा सिन्धुसेनप्रद्युम्नसेनयोर्यथाक्रमं वानीरनाझी प्रतिकाभिधाना चेति, बृहद्वृत्तिः पठ्यते च 'प्रतिभा वे 'ति, द्वे दुहितरी । तथा हरिकेशा गोदत्ता करेणुदत्ता करेणुपदिका च, 'कुंजरकरेणुसेण' चि सेनाशब्दस्य प्रत्येकमभिसंबन्धात्कुअरसेना करेणुसेना च, ऋषिवृद्धिः कुरुमती च देवी सकलान्तःपुरप्रधाना अष्टौ ₹ कुरुमती च स्त्रीरतं, ब्रह्मदत्तेनावाप्तेति सर्वत्र शेषः, अतिप्रसिद्धत्वाच तदैतज्जनकनाम्नामनभिधानमिति गाथापपञ्चकार्थः ॥ अधुना येषु स्थानेषु असौ भ्रान्तस्तान्यभिधातुमाह ॥३७९॥ कंपिल्लं गिरितडगं चंपा हत्थिणपुरं च साएयं । समकडगं ओसाणं (नंदोसा) वंसीपासाय समकडगं ॥ ३४४॥ समकडगाओ अडवी तण्हा वडपायवंमि संकेओ । गहणं वरधणुअस्स य बंधणमक्कोसणं चैव ॥ ३४५॥ सो हम्मई अमच्चो देहि कुमारं कहिं तुमे नीओ ? । गुलियविरेयणपीओ कवडमओ छड्डओ तेहिं ॥ ३४६ ॥ ३ ॥ १७९॥ तं सोऊण कुमारो भीओ अह उप्पहं पलाइत्था । काऊण थेररूवं देवो वाहेसिअ कुमारं ॥ ३४७ ॥ | वडपुरगबंभथलयं वडथलगं चेव होइ कोसंबी । वाणारसि रायगिहि गिरिपुर महुरा य अहिछत्ता॥ ३४८ ॥ ॐ Jan Education Intamatonal For PP Use On निर्युक्ति: [३३९-३४३] ~757~ चित्रसंभू तीयाध्य. १३ Sanibrary or मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy