________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३],
मूलं [--1 / गाथा ||१|| नियुक्ति: [३३६-३३८]
(४३)
बृहदृत्तिः
प्रत
सत्राक
॥९॥
उत्तराध्य. चितं कुर्मः, तेनालोचितं-यथैष दुरात्मा दूरस्थो न सुन्दर इति, उक्तश्च यथैतत्वद्नहितमखिलमपि राज्यं विनश्य-चित्रसं
सत इहैव स्थितो जपहोमदानादिभिर्धर्ममुपचिनु, तेन चोक्तं यदादिशन्ति भवन्तः, इत्युक्त्वा च गतः खगृह, कारित है।
चानेन भागीरथ्यास्तटे खनिवासस्थानं, निरूपितं तत्र सत्रं, खानिता च तत्र प्रत्ययिकपुरुषैर्जतुगृहं यावत्सुरङ्गा, ज्ञापि- तीया ॥३७८॥ ताऽसी यरधनोः, इतश्च गणितं तत्परिणयनलमं, निष्पन्नं च जतुगृह, प्रेपिता चमत्रिवचनतोऽन्यैव कन्यका मातुलेन,
समागतो लग्नदिनः, कृतं सर्वसमृद्धयोपयमनं, शायितश्च रजन्यां जतुगृहे कुमारः, प्रदीपितं च तद्वार एव सुप्तजनायां | रजन्यां, ज्ञातं चासन्नस्थितेन वरधनुना, उत्थापितः कुमारो, दृष्टं च सर्वतः प्रदीसमेतेन, उक्तश्च वरधनुः-मित्र ! किमिदानी क्रियतामिति, तेनोक्तं-मा भैपीः, यतः प्रतिविहितमत्र तातेन, अत्रान्तरे चागतं नागकुमारद्वयानुकारि भुवनमु|द्भिद्य पुरुपद्वयम् , अभ्यधाच तत्-मा भैष्टाम् , आवां हि धनोहजातौ दासचेटको, तरिक्रयतां प्रसादो, निर्गम्यतां सुरङ्गामार्गेण, इत्युक्तौ च तौ गतौ सुरङ्गाद्वारं, दृष्टं च तत्र प्रधानमथद्वयम् , उक्तं च ताभ्यां चेटकाभ्याम्एतावारुह्य देशान्तरापक्रमणेनात्मानं रक्षतां दीर्घपृष्ठाद्भवन्तौ यावत्कचिदवसरः शुभो भवति, ततस्तद्वचनमाकण्य कि किमेतत् ? इत्याकुलितचेतसो ब्रह्मदत्तस्य कथितः सर्वोऽपि वरधनुना चुलनीवृत्तान्तः, अभिहितं च-यथेदमेवेदानी ||३७८॥
प्राप्तकालमिति, विनिर्गतौ च तत्प्रधानमश्चयुगलमारुह्येति तृतीयगाथातात्पयोर्थः । एवं च प्राप्तावसरा प्रदत्तपहिण्डी, ततस्तत्र ये कन्यालाभा ये च तत्पितरस्तदुपदर्शनाय गाथापञ्चकमाह
दीप अनुक्रम [४०]
%ALL
JAINEducatan intamational
For PF
wiancibraram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 755~