________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [१३],
मूलं [-]/गाथा ||१|| नियुक्ति: [३३६-३३८]
(४३)
प्रत
सत्राक
उत्तराध्य. राया य तत्थ बंभो कडओ तइओ कणेरदत्तोत्ति । राया य पुप्फचूलो दीहो पुण होइ कोसलिओ ॥३३६॥ चित्रसंभूतिएए पंच वयंसा सवे सह दारदरिसिणो भोच्चा । संवच्छरं अणूर्ण वसंति इक्विकरजंमि ॥ ३३७ ॥
राया य बंभदत्तो धणुओ सेणावई अ वरधणुओ। इंदसिरी इंदजसा इन्दुवसु चुलणिदेवीओ ॥ ३३८॥ ॥३७७॥
HI राजा च तत्र पाञ्चालेषु काम्पिल्ये 'ब्रह्म'इति ब्रह्मनामा कासीजनपदाधिपः कटकस्तृतीयः कुरुषु गजपुराधिपतिः कणेरुदत्त इति राजा च अङ्गेषु चम्पाखामी पुष्पचूलो यः किल ब्रह्मपल्याश्चुलिन्या भ्राता, 'दीर्घ' इति दीर्घ
पृष्ठः पुनर्भवति कौशलिकः साकेतपुराधिपतिः। एतेऽनन्तरोक्ताः पञ्च बयस्याः 'सर्वे' समस्ताः सह दारान् पश्यशान्तीत्येवंशीलाः सहदारदर्शिनः, किमुक्तं भवति -एककालकृतकलत्रस्वीकाराः समानवयस इतियावत् 'भोच'त्ति
भूत्वा संवत्सरं वर्षम् 'अन्यून' परिपूर्ण 'वसन्ति' आसते, तत्कालापेक्षया वर्तमानता, 'एकैकराज्ये' एकैकसंवदन्धिनि नृपतित्वे । एष तावद्गाथाद्वयार्थः, तृतीयगाथा तु तात्पर्यतो व्याख्यायते-ब्रह्मराजस्वेन्द्रश्रीप्रमुखाश्चतस्रो
देव्यः, तत्र च चुलन्याः पुत्रोऽजनि, धनुर्नाम्नः सेनापतेरपि तत्रैवाहनि सुतः समुदपादि, कृतानि द्वयोरपि मङ्गल-8|॥३५ कौतुकानि, दत्तानि च दीनानाथेभ्यो दानानि, विहितं च खसमये राजपुत्रस्य ब्रह्मदत्त इति नाम, इतरस्य तु वरधनुरिति, कालक्रमेण च जाती कलाग्रहणोचितौ, माहिती सर्वा अपि कलाः, अस्मिंश्चान्तरे मरणपर्यवसान
दीप अनुक्रम [४०७]
For PF
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~753~