________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||३६|| नियुक्ति : [३२७...]
(४३)
प्रत सूत्रांक ||३६||
उत्तराध्य.
'तहिय'ति तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञवाटे वा गन्धः-आमोदस्तत्प्रधानमुदक-जलं गन्धोदकं तच्च हरिकेशीपुष्पाणि च-कुसुमानि तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष, सुरैरिति सम्बधात् कृतमिति गम्यते, दिव्या-श्रेष्ठा ४
यमध्ययहात्त यदिवा दिवि-गगने भया दिव्या, 'तहिति तस्मिन्नेव नान्यत्र, अनेन कथमियतामेकत्र कल्याणानां मीलक इत्य-15 ॥३६॥ न्यत्रैवान्यतरत्कल्याणान्तरं भविष्यतीत्याशङ्का निराकृता, वसु-द्रव्यं तस्य धारा-सततपातजनिता सन्ततिव- नम्.
[सुधारा सा च 'वृष्टे'ति पातिता, सुरेरित्यत्रापि सम्बध्यते, तथा प्रकर्षेण हताः-ताडिताः प्रहताः, के तेहै। 'दुन्दुभयो' देवानकाः, उपलक्षणत्वाच्छेषातोद्यानि च, कैः ?-'सुरैः' देवैः, तथा तैरेव 'आकाशे' नभसि 'अहो' इति || विस्मये, विस्मयनीयमिदं दानं, कोऽन्यः किलैवं शक्नोति दातुं ?, एवं दत्तं सुदत्तमिति च 'घुष्टं संशब्दितमिति सूत्रार्थः । तेऽपि ब्राह्मणा विस्मितमनस इदमाहुः
सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेस कोई।
सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इहि महाणुभागा ॥ ३७॥ 'साक्षात्' प्रत्यक्षं 'खु'रिति निश्चित अवधारणे या ततः साक्षादेव 'दृश्यते' अवलोक्यते, कोऽसौ ?-तपो-लो-1॥३६॥ कप्रसिद्ध्या व्रतमुपवासादिवो तस्य विशेषो-विशिष्टत्वं माहात्म्यमितियावत्तपोविशेषो, 'न' नैव दृश्यते 'जाति-18 विशेषो' जातिमाहात्म्यलक्षणः 'कोऽपी'ति खल्पोऽपि, किमित्येवमत आह-यतः खपाकपुत्र:-चाण्डालसुतो हरि
दीप
अनुक्रम [३९५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 737~