SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/गाथा ||१|| नियुक्ति: [५१] (४३) अध्ययनम् प्रत सूत्रांक ||१|| उत्तराध्य. जो सन्निवाइओ खलु भावो उदएण वजिओ होइ । इक्कारससंजोगो एसो चिय अत्तसंजोगो ॥५१॥ बृहद्वृत्तिः 181 व्याख्या-यः सान्निपातिकः 'खलु' पाक्यालङ्कारे भावः 'उदयेन' औदयिकभावेन 'वर्जितः' रहितो भवति, एका दश-एकादशसङ्ख्याः संयोगा-द्वयादिमीलनात्मका यस्मिन् स एकादशसंयोगः, सूचकत्वात् सूत्रस्यैतद्विषयो यः संयोगः, एषोऽपि, न केवलमापशमिकादिसंयोग इत्यपिशब्दार्थः, 'चः' पूरणे, 'आत्मसंयोगः' प्राग्वदात्मार्पितसं योगः, एकादशसंयोगाथैवं भवन्ति-औपशमिकक्षायिकक्षायोपशमिकपारिणामिकानां चतुपर्णी पट् द्विकसंयोगादश्चत्वारखिकसंयोगा एकश्चतुष्कसंयोगः, एते चमीलिता एकादशेति गाथार्थः ॥५१॥ वाह्यार्पितसम्बंधनसंयोगमाहहै लेसा कसायवेयण वेओ अन्नाणमिच्छ मीसं च । जावइया ओदइया सबो सो बाहिरो जोगो ॥५२॥ है व्याख्या-'लेश्या' लेश्याध्ययनेऽभिधास्थमानाः, कषायाश्च वक्ष्यमाणाः 'वेदना' च सातासातानुभवात्मिका कषायवेदनं, प्राकृतत्वाद्विन्दुलोपः, 'वेदः' पुंज्युभयाभिलाषाभिव्ययः, मिथ्यात्वोदयवतामसदध्यवसायात्मकं सत् ज्ञानमप्यज्ञानम्, उक्त हि-"जह दुचयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह नाणपि हु मिच्छहिहिस्स |अन्नाणं ॥१॥" अत एव मिथ्यात्वोदयभाविवादस्यौदयिकत्वं, तहलिकेष चार्पितत्वविषक्षया वाद्यार्पितत्वमिति १ यथा दुर्वधनमवचनं कुत्सितं शीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि मिध्यादृष्टेरज्ञानम् ॥ १ ॥ दीप अनुक्रम ॥ ३४ ॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~71~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy