SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||२३|| नियुक्ति: [३१७] (४३) SAXCCCk प्रत सूत्रांक ||२३|| वतीति वज्रपाणिः, पूश्च शरीरमप्युच्यते, तद्विकृष्टतपोऽनुष्ठानतो दारयतीव दारयतीति पुरन्दरः, शक्रवत् देवैरपि धर्मेऽत्यन्तनिश्चलेतया पूज्यत इति तत्पतिरप्युच्यते, तथा चाह-"देवावि तं नमसंति, जस्स धम्मे सया मणो"ति है। सूत्रार्थः ॥ अपि च जहा से तिमिरविद्धंसे, उत्तिटुंति दिवागरे । जलते इव तेएणं, एवं भवइ बहुस्सुए ॥ २४ ॥ व्याख्या-यथा सः तिमिरम्-अन्धकारं विध्वंसयति-अपनयति तिमिरविध्वंसः, 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः | सूर्यः, स हि ऊर्य नभोभागमाक्रामन्नतितेजस्वितां भजते अवतरंस्तु न तथेत्येवं विशिष्यते, यद्वा उत्थान-प्रथममुद्गमनं तत्र चायं न तीन इति तीव्रत्याभावख्यापकमेतत् , अन्यदा हि तीनोऽयमिति न सम्यग् दृष्टान्तः स्यात् 'ज्वलन्निव' ज्याला मुश्चन्निव 'तेजसा महसा, एवं भवति बहुश्रुतः, सोऽपि बज्ञानरूपतिमिरापहारकः संयमस्थानेषु ४ विशुद्धविशुद्धतराध्यवसायत उपसर्पस्तपस्तेजसा च ज्वलन्निव भवतीति सूत्रार्थः ॥ अन्यच-. जहा से उड्डुवई चंदे, नक्वत्तपरिवारिए । पडिपुण्णे पुण्णिमासीए, एवं भवइ बहुस्सुए ॥ २५ ॥ व्याख्या-यथा सः उडूनां-नक्षत्राणां पतिः-प्रभुः उद्धपतिः, क इत्याह-'चन्द्रः शशी, 'नक्षत्रैः' अश्विन्या-13 रदिभिः, उपलक्षणत्वाद्हैस्ताराभिश्च परिवारः-परिकरः सातोऽस्येति परिवारितः नक्षत्रपरिवारितः 'प्रतिपूर्णः' १ देवा अपि तं नमस्यन्ति यस्य धर्मे सदा मनः । दीप अनुक्रम [३५१] CASS मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 700~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy