________________
आगम
(४३)
प्रत
सूत्रांक
||६२||
दीप
अनुक्रम [२९०]
उत्तराध्य.
बृहद्वृत्तिः
॥३२९॥
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा ||६२...||
अध्ययनं [१०],
करेति २ बंदति २ एवं वयासी-घण्णेऽसि णं तुमं देवाणुप्पिया ! एवं सपुण्णोऽसि णं कयत्थे कयलक्खणे सुलद्धे णं तब | देवाणुप्पिया ! माणुस्सए जम्मे जीवियफले, जण्णं तुमं रजं च जाव अंतेडरं च विच्छत्ता जाब पase, अहणणं अहण्णे अकयपुण्णे जाव माणुस्सए भवे अणेगजाइ जरामरणरोगसोगसारीर माणसपका मदुक्खवेयणावसणसयउवद्दवाभिभूए अधुवे अणीइए असासए संज्झभरागसरिसे जलबुध्यसमाणे कुसग्गजलबिंदुसन्निहे सुमिणगदंसणोवमे विज्जुलयाचंचले अणिचे सडणपडणविद्धंसणधम्म के पुर्वि वा पच्छा वा अवस्सं विप्पजहियवइति, तहा माणुस्वयं सरीरगंपि दुक्खाययणं विविवाहितयसन्निकेयं अद्वियकछुट्टियं सिराण्हारुजालओणद्धसंविणद्धं मट्टियभंडं व दुखलं असुइकिलिडं अणिद्वंपि य सक्षकालं संठप्पयं जराघुणियं जज्जरघरं व सडणपडणविद्धंसणधम्मयं पुत्रिं वा
Jain Education Intl
१ करोति २ वन्दते २ एवमवादीत्-धन्योऽसि त्वं देवानुप्रिय ! एवं सपुण्योऽसि कृतार्थः कृतलक्षणः सुलब्धं तव देवानुप्रिय ! मानुष्यं जन्म जीवितफलं यवं राज्यं च यावदन्तःपुरं च विच्छये यावत्प्रत्रजितः, अहमधन्योऽकृतपुण्यो यावन्मानुष्यो भवः अनेकजातिजरा| मरणरोगशोक शारीरमानसिकप्रकामदुःखवेदनाध्यसनशतोपद्रवाभिभूतोऽभुवोऽनैत्यिकोऽशाश्वतः सन्ध्याश्वरागसदृशः जलबुद्बुदसमानः कुशा| प्रजलबिन्दुसन्निभः स्वप्नदर्शनोपमो विद्युताचञ्चलोऽनित्यः शदनपतनविध्वंसनधर्मकः पूर्व वा पञ्चाद्वाऽवश्यं विग्रहातव्य इति, तथा मानुष्यकं शरीरमपि दुःखायतनं विविधव्याधिशतसन्निकेतमस्थिकाष्ठोत्थितं सिरास्नायुजालावनद्धसंविनद्धं मृत्तिकाभाण्डवदुर्बलमशुचिसंष्टिमनिष्टमपि च सर्वकालं संस्थाप्यं जराघूर्णितं जर्जरगृहवत् शटनपतनविध्वंसनधर्मकं पूर्व वा
निर्युक्ति: [२८४-३०६]
Parma Prsata Use On
~657~
दुमपत्रक
मध्ययनं.
१०
॥३२९॥
ancibrary urg
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः