SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६] (४३) बृहद्वृत्तिः प्रत सूत्रांक ||६२|| पुडराए राया धम्म उत्तराध्य. बहहिं आघवणाहि य ४ आघवित्तए चा ४ ताधे अकामए चेव णिक्खमणं अणुमण्णित्था । तए णं से पुंडरीए कोडंबि जयपुरिसे सद्दावेद २ एवं वयासी-जहा महामइग्धं महारिहं णिक्खमणमहिमं करेह, जाव पवतितो। तओसामाइयमाइ दियाई एकारस अंगाई अहि जियाई, बहुहिं चउत्थच्छट्टट्ठमाईहिं तवोवहाणेहिं जाब विहरइ । अन्नया तस्स कंडरीयस्स ४ ॥३२८ अंतेहि य पंतेहि य जाव रोगायंके पाउम्भूए जाव दाहवकंतीए यावि विहरति । तते णं ते थेरा भगवंतो अन्नया कयाई पुषाणुपुर्षि चरमाणा गामाणुगामं विहरमाणा पुंडरिगिणीए नलिणिवणे समोसढा, तए णं से पुंडरीए राया दाइमीसे कहाए लढे समाणे जाव पज्जुवासइ, पत्थुया धम्मकहा भगवया, तते णं से पुंडरीए राया धर्म सोचा जेणेव कंडरीए अणगारे तेणेव उवागच्छइ २ ता कंडरीयं वंदइ नमसइ २ कंडरीयस्स सरीरं सघाबाहं सरुयं पासति २ १ बहुभिराख्यापनाभि ४ श्राख्यातुं वा ४ तदा अकाम एव निष्क्रमणमन्वमंत । ततः स पुण्डरीकः कौटुम्बिकपुरुषान शब्दयति २] एवमवादीत-यथा महामहार्य महार्ह निष्क्रमणमहिमानं कुरुत, यावत्प्रवजितः । ततः सामायिकादीन्येकादशाङ्गान्यधीतानि, बहुभिश्चतुर्थषष्ठाष्टमादिभिः तपउपधानैर्यावद्विचरति । अन्यदा तस्य कण्डरीकस्य अन्तैश्च प्रान्तैश्च यावत् रोगातङ्काः प्रादुर्भूता यावद् दाहव्युत्कान्तिश्चापि विहरति । ततस्ते स्खविरा भगवन्तोऽन्यदा कदाचित् पूर्वानुपूर्व चरन्तो प्रामानुप्रामं विहरन्तः पुण्डरीकिण्यां नलिनीवने समबमृताः, ततः सः पुण्डरीको राजा अस्याः कथाया लब्धार्थः सन् यावत् पर्युपास्ते, प्रस्तुता धर्मकथा भगवता, ततः स पुण्डरीको राजा धर्म धुत्वा यत्रैव कण्डरी-14 |कोऽनगारस्तत्रयोपागच्छति २ कण्डरीकं वन्दते प्रणमति २ कण्डरीकस्य शरीरं सव्यावा, सरुज पश्यति २ दीप अनुक्रम [२९०] RRES5% ॥३२८॥ का AIMEducatan intamational For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 655~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy