SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१], मूलं [-] / गाथा ||४५-४६|| नियुक्ति: [२७९...] (४३) प्रत सूत्रांक ॥४५ -४६|| - उत्सराध्य. मणयश्च-इन्द्रनीलादयो मुक्ताश्च-मौक्तिकानि मणिमुक्तं, तथा 'कास्य' कांस्पभाजनादि 'दूष्य' वस्त्राणि, 'चः' वगता- नमिप्रश्न नेकभेदसंसूचकः, 'वाहनं' रथाश्वादि, पठन्ति च-'सवाहणं'ति सह वाहनैर्वर्तत इति सवाहनं हिरण्यादीति सम्बन्धः । बृहद्धृत्तिः ज्याध्य,९ N'को' भाण्डागारं चर्मलताद्यनेकवस्तुरूपं 'बहावइत्ता 'ति वृद्धि प्रापय्य ततः समस्तवस्तुविषयेच्छापरिपूर्ती गच्छ ॥३१॥ क्षत्रिय !, अयमाशयः-यः साकाहो नासो धर्मानुष्ठानयोग्यो भवति, यथा मम्मणवणिक, साकासश्च भवान् , आकावणीयहिरण्यादिवस्त्वपरिपूर्तः, तथाविधद्रमकवदिति । शेष प्राग्वदिति सूत्रार्थः ॥ ततः 'एयं' ४७ सूत्रं प्राग्वत् । सुवपण रूप्पस्स य पब्वया भवे, सिया हु केलाससमा असंखया। नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अर्णतया ॥४८॥ पुढवी साली जवा चेव, हिरणं पसुभिस्सह । पडिपुन्नं नालमेगस्स, इइ विज्जा तवं चरे ॥ ४९ ॥ व्याख्या-सुवर्ण च रूप्यं च सुवर्णरुप्यमिति समाहारस्तस्य, 'तुः' पूरणे, यद्वाऽऽपत्वाद्विभक्तिलोपः, तुशब्दः समुच्च|ये, ततः वर्णस्य रूप्यस्य च पर्वता इव पर्वताः-पर्वतप्रमाणाः राशयो 'भवन्ति' भवेयुः, पर्वतप्रमाणत्वेऽपि च लघुपर्वत-41 प्रमाणा एव स्युरत आह-सिया हुत्ति स्यात्-कदाचित् , हुरवधारणे भिन्नक्रमच, ततः कैलाससमा' एव कैलासपर्वत- ॥३१॥ तुल्या एव, न त्वन्यलघुपर्वतप्रमाणाः, तेऽपि 'असङ्ख्यकाः सङ्ग्याविरहिताः, न त द्वित्रा एव, नरस्य लुब्धस्य, उपल-11 क्षणत्वात् खियाः पण्डकस्य या, न तैः कैलाशसमैरपि सुवर्णरूप्यपर्वतैः 'किश्चिदपि' अल्पमपि परितोपोत्पादनं प्रति दीप अनुक्रम [२७३-२७४] CHAKAKKAR ar For PAHATEEPIVanupontv wlancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~631~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy