________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१],
मूलं [-1/ गाथा ||२६|| नियुक्ति: [२७९...]
(४३)
उत्तराध्य.
बृहद्धतिः
R
प्रत सूत्रांक
॥३१२॥
||२६||
न संशयितस्तथापि किमिहैव गृहं न कुरुषे अत आह-'यत्रैव' विवक्षितप्रदेशे 'गन्तुं' यातुम् 'इच्छेत्' अभिलपेत् नमिप्रत्रतत्यत्ति व्यवच्छेदफलत्वाद्वाक्यस्य तत्रैव-जिगमिषितप्रदेशे 'कुर्वात' विदधीत खस्य-आत्मन आश्रयो वेश्म
ज्याध्य.९ खाश्रयस्तं, यद्वा शाश्वतं-नित्यं, प्रक्रमाद्हमेव, ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायमेव, यत्र तुला जिगमिपितमस्माभिस्सत् मुक्तिपदं, तदाश्रयविधाने च प्रवृत्ता एव वयं, ततस्तत्करणे प्रवृत्तत्वात्कथं प्रेक्षावत्त्वक्षतिः,K तथा च यः प्रेक्षावानित्यायपि तत्त्वतः सिद्धसाधनतयैवावस्थितमिति सूत्रार्थः ॥ ततः पुनरपि 'एय' (२७) सूत्रं प्राग्वत् ।
आमोसे लोमहारे य, गंठिभेए य तकरे । णगरस्स खेम काऊणं, ततो गच्छसि खत्तिया! ॥ २८ ॥ व्याख्या-आ-समन्तात् मुष्णन्ति-स्तैन्यं कुर्वन्तीत्यामोषास्तान् , लोमानि-ोमाणि हरन्ति-अपनयन्ति प्राणिनां ये ते लोमहाराः, किमुक्तं भवति -अतिनिखिंशतया आत्मविघाताशङ्कया च प्राणान् विहत्यैव ततः सर्वखमपहरन्ति, तथा च वृद्धाः-लोमहाराः प्राणहारा इति, तांश्च, प्रन्थि-द्रव्यसम्बन्धिनं भिन्दन्ति-घुर्घरकद्विकर्तिकादिना विदारयन्तीति अन्धिभेदास्तान् , चशब्दो भिन्नक्रमः, ततस्तदेव कुर्वन्तीति तस्कराः-सर्वकालं चौर्यकारिणस्तां-X च, यत आहुवैयाकरणा:-'तद्हतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च' (६-१-१५७ वार्चिके) इह चोत्साघेति गम्यते 'प्रविश्य पिण्डी' मित्युक्तौ भक्षयेतिवत् , यद्वा सप्तम्येवेयं बहर्थे चैकवचनं, ततश्चामोषादिषूपताप
दीप अनुक्रम [२५४]
JINEducational
For PF
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~623~