________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[१]
उत्तराध्य.
बृहद्वृत्तिः
॥ २९ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १ ||
अध्ययनं [१],
Education intimatio
वन्ति ५, युग्मप्रदेशं धनायतं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च तत्र च षट्प्रदेशस्य प्रतरायत्तस्यैवोपरि तथैव तावन्तोऽणवः स्थाप्याः, ततो द्विगुणाः षट् द्वादश भवन्ति ६ । परिमण्डलमुक्तन्यायतो द्विभेदमेव, तत्र प्रतरपरि मण्डलं विंशतिप्रदेशं विंशतिप्रदेशावगाढं च तत्र च प्राच्यादिषु चतसृषु दिक्षु चत्वारश्चत्वारो विदिक्षु चैकैकः स्थाप्यः, मीलिताश्चैते विंशतिर्भवन्ति, स्थापना - १, 0000 घनपरिमण्डलं चत्वारिंशत्प्रदेशं चत्वारिंशत्प्रदेशावगाढं च तत्र च तस्या एव विंशतेरु- 100 100 परि तथैव विंशतिरन्या स्थाप्यते, विंशतिश्च द्विगुणा चत्वारिंशद्भवन्ति २ । इत्थं चैषां प्ररू पणमितोऽपि न्यूनदेशतायां यथोक्तसंस्थानासम्भवात्, न चैतान्यतीन्द्रियत्वेनातिशायिगम्य- 0000 त्वात् सर्वथाऽनुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण च कथञ्चिच्छक्यानीति तथैव ०००० दर्शितानीति गाथात्रयभावार्थः ॥ ३९-४०-४१ ॥ उक्तः परमाणूनामितरेतरसंयोगः, सम्प्रति तमेव प्रदेशानामाह
धम्माइपएसाणं पंचण्ह उ जो पएससंजोगो । तिण्ह पुण अणाईओ साईओ होति दुण्हं तु ॥ ४२॥ व्याख्या -- धर्मादीनां - धर्माधर्माकाशजीवपुद्गलानां प्रदेशाः - उक्तरूपा धर्मादिप्रदेशास्तेषां 'पञ्चानाम्' इति सम्बन्धिनां धर्मादीनां पञ्चसङ्ख्यत्वेन पञ्चसङ्ख्यानां 'तुः' पुनरर्थः, संयोग इति गम्यते, स च श्रुतत्वाद्धर्मादिभिः स्कन्धैस्तथा तदन्तर्गतैर्देशैः प्रदेशान्तरैश्च सजातीयेतरैः, असौ किमित्याह-प्रदेशानां संयोगः प्रकृतत्वादितरेतरसंयोगारूयः
For Fans Only
निर्युक्तिः [३९-४१]
~61~
अध्ययनम्
१
॥ २९ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः