SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||१|| नियुक्ति: [३९-४१] (४३) प्रत ॥२८॥ olo सूत्रांक ||१|| उत्तराध्य. न्ये, तदुपरि चत्वारोऽधस्ताच तायन्स -यवाणवः स्थाप्या, एते मीलिता द्वात्रिंशद्भवन्ति ।। ओजःप्रदेशं प्रतरत्र्यसं | त्रिप्रदेशं त्रिप्रदेशावगाढं च, तत्र च तिर्यनिरन्तरमणुद्वयं विन्यस्याऽऽद्यस्याध एकोऽणुः स्थाप्यः, स्थापना १ बृहद्भुत्तिः | ० युग्मप्रदेशं प्रतरत्र्यसं पटप्रदेशं षदप्रदेशावगाडं च, तत्र च तिर्यग्निरन्तरं त्रयोऽणवः स्थाप्यन्ते तत Jआवस्याधस्तादधऊयभावेन द्वयं द्वितीयस्य त्वध एकोऽणुःस्थाप्यः, स्थापना २ [. ओजःप्रदेशं घनत्यत्रं पञ्चत्रिंशत्प्रदेशं पश्चत्रिंशत्प्रदेशावगाढंच, तत्र च तिर्य निरन्तराः पञ्चाणवो न्यस्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयो द्वावेकचाणुः स्थाप्यन्ते, स्थापना, अस्य च प्रतरस्योपरि सर्वपशिष्वन्यान्यपरमाणुपरिहारेण - दादश, तथैव तेषामुपर्युपरिषद् त्रय एकति क्रमेणाणवः स्थायाः, तेषां स्थापनाः, गना न एते मीलिताः पञ्चत्रिंशद्भवन्ति ३, oood युग्मप्रदेशं घनत्र्यसं चतुष्प्रदेशं 09 चतुष्प्रदेशावगाढं च, तत्र च प्रतर-19 त्र्यन एव त्रिप्रदेशे एकतरस्योपर्यकोHऽणुर्दीयते, ततो मीलिताश्चत्वारो भवन्ति ४ । ओजःप्रदेशं प्रतरचतुरस्रं नवप्रदेश नवप्रदेशावगाढं च, तत्र च तिर्य दीप अनुक्रम ०० मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~59~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy