SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं [-] / गाथा ||१७|| नियुक्ति: [२५९...] (४३) ***** प्रत सूत्रांक ||१७|| ॥ दुष्पूरकः 'इमे'त्ति अयं प्रत्यक्षः 'आत्मा' जीवः, एतदिच्छायाः परिपूरयितुमशक्यत्वादिति सूत्रार्थः ॥ किमिति न 15 सन्तुष्यतीति खसंविदितं हेतुमाह जहा लाभो तहा लोभो लाभा लोभो पवहति । दोमासकयं कर्ज कोडीएवि न निट्ठियं ॥१७॥ PI व्याख्या-'यथा' येन प्रकारेण 'लाभः' अर्थावासिः 'तथा' तेन प्रकारेण 'लोभः' गाद्धर्यमभिकालेतियावत् , भव तीति शेषः, किमेवमित्याह-लाभालोभः 'प्रवर्धते' प्रकर्षण वृद्धिं भजते, इह च लाभाल्लोभः प्रवर्द्धत इति वचना यथा तथेत्यत्र वीप्सा गम्यते, ततश्च-यथा यथा लाभस्तथा तथा लोभो भवतीत्युक्तं भवति, लाभाल्लोभः प्रवर्द्धत # इत्यपि कुत इत्याह-द्वाभ्यां-द्विसङ्ख्याभ्यां मापाभ्यां-पञ्चरक्तिकामानाभ्यां क्रियते-निष्पाद्यत इति द्विमापकृतम् , |आपत्वाद्वर्तमानकाले क्तः, 'कार्य' प्रयोजनं, तचेह दास्याः पुष्पताम्बूलमूल्यरूपं 'कोट्याऽपि' सुवर्णशतलक्षात्मिकया ४'न निष्ठित' न निष्पन्नं, तदुत्तरोत्तरविशेषवाम्छात इति सूत्रार्थः ॥ सम्प्रति यदुक्तं-द्विमाषकृतं कार्य कोट्याऽपि दान निष्ठित'मिति, तत्र तदनिष्ठितिः स्त्रीमूलेति तत्परिहार्यतोपदर्शनायाह नो रक्खसीसु गिजझेजा गंडवच्छासु गचित्तासु । जाओ पुरिसं पलोभित्ता खेल्लंति जहा व दासेहिं ॥१८॥ | व्याख्या-'नो' नैय राक्षस्य इव राक्षस्यः-खियः तासु, यथा हि राक्षसो रक्तसर्वखमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति एवमेता अपि, तत्त्वतो हि ज्ञानादीन्येव जीवितं च अर्थश्च (सर्वखं) तानि च ताभिरपहियन्त एव, तथा दीप अनुक्रम [२२५] 5*52525 FOFO wiancibansar मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~592~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy