________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८],
मूलं [-]/ गाथा ||३०...|| नियुक्ति: [२५०]
(४३)
प्रत
सूत्रांक
||३०||
॥ व्याख्यातं उरत्रीयाण्यं सप्तममध्ययनं, सम्प्रत्यष्टममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने रसगृद्धेरसायबहुलत्वमभिधाय तत्त्याग उक्तः, स च निर्लोभस्यैव भवतीति इह निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनाया-10 तस्यास्वाध्ययनस्यानुयोगद्वारचर्चा प्राग्वद् यावन्नामनिष्पन्न निक्षेपे कापिलीयमिति नाम, अतः कपिलनिक्षेपमाहनिकखेवो कविलंमी चउबिहो दुबिहो य दवंमि । आगमनोआगमओ नोआगमओ य सो तिविहो २५०४
व्याख्या-'निक्षेपः' न्यासः 'कपिले' कपिलविषयः 'चतुर्विधः' चतुष्प्रकारो नामस्थापनाद्रव्यभावभेदात् , तत्राये प्रतीते, 'द्विविधः' द्विभेदो भवति 'द्रव्य' इति द्रव्यविषयः, द्वैविध्यमेवाह--आगमतो नोआगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तो नोआगमतश्च स 'त्रिविधः' त्रिभेद इति गाथार्थः ॥ त्रैविध्यमेवाहजाणगसरीरभविए तबतिरित्ते य सो पुणो तिविहो। एगभविअवद्धाउअ अभिमुहओ नामगोए अ २५१ | व्याख्या-कपिलशब्दार्थज्ञशरीरं पश्चात्कृतपर्यायं ज्ञशरीरमित्युच्यते, तदेव द्रव्यकपिलो, 'भविय'त्ति भव्यशरीरं पुरस्कृतकपिलशब्दार्थज्ञतात्मकपर्यायं द्रव्यकपिलः, तद्यतिरिक्तश्च, स तद्यतिरिक्तद्रव्यकपिलः पुनः 'त्रिविधः' त्रिभेदः, त्रैविध्यमेवाह-एकमविको बद्धायुकोऽभिमुखनामगोत्रश्चेति गाथार्थः ।। भावकपिलमाहकविलाउणामगोयं वेयंतो भावओभवे कविलो। तत्तो समुट्रियमिणं अज्झयणं काविलिजंति ॥ २५२ ॥
दीप अनुक्रम [२०८]
RACKS
मर
wwfamitimary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः
अथ अध्ययनं-८ "कापिलीय" आरभ्यते
~570~