SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-] / गाथा ||१|| नियुक्ति: [३७] (४३) प्रत सूत्रांक ||१|| निद्धस्स होइ दधस्स । लुक्स विउणाहिएण य लुक्खस्स समागमं पप्प ॥३॥" निग्धरूक्षपरस्परबन्धविचारणायां तु समगुणयोर्विपमगुणयोर्वा जघन्यवर्जयोर्वन्धपरिणतिरिति विशेषः । तथा चाह-"पति णिद्धलुक्खा विसमगुणा अहव समगुणा जेऽपि । वज्जित्तु जहन्नगुणे बझंती पोग्गला एवं ॥१॥” इत्यादि, येन विशेषण संस्थानात् स्कन्धस्य भेदेनोपादानं तमाविष्कतुंमाह-'तं संठाणंति' प्राकृतत्यादेवं पाठः, तस्व-स्कन्धस्य संस्था-11 नम्-आकारस्तत्संस्थानम् , अनेन-हदि विवर्तमानतया प्रत्यक्षेण परिमण्डलादिनाऽनन्तरोक्तप्रकारेणेत्यमित्थं ६ तिष्ठति इत्थंस्थं, न तथा अनित्थंस्थम्, अनेन नियतपरिमण्डलाद्यन्यतराकारं संस्थानं शेषोऽनियताऽऽकारस्तु स्कन्ध इत्यनयोर्विशेष इत्युक्तं भवति । आह-स्कन्धानामपि परस्परं बन्धोऽस्ति, यदुक्तम्-“ऐमेव य खंधाणं दुपएसाईण बंधपरिणामो"त्ति अतः किं न तेषामपीतरेतरसंयोग इहोक्तः, उच्यते, उक्त एव, तेषां प्रदेशसद्भावात् , प्रदेशानां च 'इयरेतरसंजोगो परमाणूणं तहा पएसाणं' इत्यनेन तदभिधानादिति गाथार्थः ॥ ३७॥ संस्थानभेदानाह| परिमंडले य बट्टे तसे चउरंसमायए चेव । घणपयर पढमवज्जं ओयपएसे य जुम्मे य ॥ ३८॥ १ अध्येते निग्धरूक्षौ विषमगुणी अथवा समगुणौ यावपि । वर्जयित्वा जघन्यगुणौ बध्यन्ते पुगला एवम ॥१॥२ एवमेव च स्कन्धानां द्विप्रदेशादीनां बन्धपरिणामः । दीप अनुक्रम [१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~56~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy