________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७],
मूलं [-]/ गाथा ||२४|| नियुक्ति: [२४९...]
(४३)
उत्तराध्य.
बृहद्वृत्तिः ॥२८॥
प्रत
सूत्रांक
||२४||
ब्याख्या-कुशाग्रशब्देन कुशाग्रस्थितो जलबिन्दुरुपलक्ष्यते, तन्मात्रा:-तत्परिमाणाः 'इमें इति प्रत्यक्षाः 'कामाः' औरभीप्रकृतत्वान्मनुष्यविषयाः, कदा य इत्याह-'सन्निरुद्धे' अत्यन्तसंक्षिसे, यद्वा सम्-एकीभावेन निरुद्धे-अध्यवसाना
याध्य.७ दिभिरुपक्रमणकारणैरवष्टब्धे 'आयुपि' जीविते, अनेन मनुष्यायुषोऽल्पतया सोपक्रमतया वा कामानामल्पत्यमुक्तं, समृद्धवाद्यल्पतोपलक्षणं चैतद्, अस्मिंस्त्वर्थ उक्ते दिव्यकामास्तु जलधिजलतुल्या इत्यर्थागम्यते, 'कस्स हेउंति सूत्रत्वात् कं हेतु-कारणं 'पुरा काउंति तत एव पुरस्कृत्य-आश्रित्य, अलब्धस्य लाभो-योगो लब्धस्य च परिपालनं ४ -क्षेमोऽनयोः समाहारो योगक्षेमं, कोऽर्थः १-अप्राप्तविशिष्टधर्मप्राप्ति प्राप्तस्य च परिपालनं 'न संवित्ते' न जानीते, जन इति शेषः, तदसंवित्ती हि मनुष्यविषयाभिष्यङ्ग एव हेतुः, ते च धर्मप्राप्यदिव्यभोगापेक्षयैवंप्रायाः, ततस्तत्त्यागतो विपयाभिलाषिणापि धर्म एव यतितव्यमित्यभिप्रायः, यद्वा-यतः कुशाग्रमात्रा-दर्भप्रान्तबदत्यल्पा इमे कामाः, तेऽपि न पल्योपमादिपरिमिती द्राधीयस्यायुपि, किन्तु 'सन्निरुद्धे' संक्षिप्ते आयुषि, ततः 'कस्स हेउंति कस्माद्धेतोः
पुरस्कृत्येव पुरस्कृत्य मुख्यतयाऽङ्गीकृत्य, असंयममिति शेषः, योगक्षेमम्' उक्तरूपं न संविते, भावार्थस्त्वभिहित एवेति । ४|सूत्राथैः । इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र च प्रथममुरभ्रदृष्टान्तेन भोगानामायतायपायबहुलत्वमभिहितम् , आयती चापासायबहुलमपि यन्न तुच्छ न तत्परिहर्तुं शक्यत इति काकिण्यामफलरष्टान्ततस्तुग्छत्वं, तुच्छमपि च लाभल्छेदात्मकव्य-13
वहारविज्ञतयाऽऽयव्ययतोलनाकुशल एव हातुं शक्त इति बणिग्व्यवहारोदाहरणम् , आयव्ययतोलनाऽपि च
दीप अनुक्रम [२०२]]
8-60
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~5654