SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [-]/गाथा ||१५|| नियुक्ति : [२४९...] (४३) प्रत सूत्रांक 45 ||१५|| ऊण ऐत्तिएण कालेण एजाह, ते तं मूलं घेत्तूण णिग्गया सणगरातो, पिथप्पिधेसु पट्टणेसु ठिया, तत्थेगो भोयणच्छायणवजं जूयमजमंसवेसावसणविरहितो विहीए ववहरमाणो विपुललामसमन्नितो जातो, वितितो पुण मूलमयि देचंतो लाभगं भोयणच्छायणमल्लालंकारादिसु उवभुजति, ण य अचादरेण बवहरति, ततितो न किंचि संबव हरति, केवलं जूयमजमसवेसगंधमलतंबोलसरीरकियासु अप्पेणेव कालेण तं दचं मिट्टवियंति, जहावहिकालस्स दसपुरमागया। तत्थ जो छिन्नमूलो सो सबस्स असामी जातो, पेसए उवचरिजति, बितितो घरवावारे णिउत्तो भत्त पाणसंतुट्टोण दायबमोत्तचेसु ववसायति, ततितो घरवित्थरस्स सामी जातो। केति पुण कहंति-तिन्नि वाणियगा, ६ पत्तेयं २ यवहरंति, तत्थेगो छिन्नमूलो पेसत्तमुवगतो, केण वा संचवहारं करेउ?, अच्छिन्नमूलो पुणरवि वाणिजाए| भवति, इयरो बंधुसहितो मोदए, एस दिट्टतो। १ इयता कालेनागच्छत । ते तन्मूल्यं गृहीत्वा निर्गताः खनगरात, पृथक पृथक् पत्तनेषु स्थिताः, तत्रैको भोजनाच्छादनवर्ज यूतमद्यमांसवेश्याव्यसनविरहितो वीभ्यां व्यवहरन विपुललाभसमन्वितो जातः, द्वितीयः पुनः मूलमपि द्रव्यायमाणो लाभं भोजनाच्छादनमाल्यालङ्कारादिपूपभुले, न चात्यादरेण व्यवहरति, तृतीयो न किञ्चित्संव्यवहरति, केवलं यूतमद्यमांसवेश्यागन्धमाल्यताम्बूलशरीरक्रियासु अल्पेनैव कालेन तव्यं निष्क्षिप्तमिति, यथावधिकालेन स्वपुरमागताः। तत्र यश्छिन्नमूलः स सर्चस्वाखामी जातः, प्रेष्ये उपचर्यते, द्वितीयो गृहन्यापारे नियुक्तो भक्तपानसंतुष्टो न दातव्यभोक्तव्येषु व्यवस्यति, तृतीयो गृहविस्तारस्य स्वामी जातः । केचित्पुनः कथयन्ति-त्रयो वणिजः प्रत्येक प्रत्येक व्यवहरन्ति, तत्रैकश्छिन्नमूलः प्रेष्यत्वमुपगतः, केनैव संव्यवहारं करोतु ?, अच्छिन्नमूल: पुनरपि वाणिज्यायै भवति, इतरो बन्धु-4 सहितो मोदते, एष दृष्टान्तः । २० मविदवंतो 565 दीप अनुक्रम [१९३] AIMEducatan intimational For Parasta a Prvata una con मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~556~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy